पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २१२ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


 अनसूया-वअस्मं. वहुवल्लहा। राआणो मुणीअन्ति । जह णो पिअसही बन्धुअणसोअणिज्जा ण होइ तह णिव्वेत्तेहि । [ वयम्य, बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रेियसखी बन्धुजनशोचनीया न भवति तथा निर्वर्तय ]

 राजा--भद्रे, किं बहुना ।

परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्रवसना चोर्वी सखी च युवयोरियम् ॥ २६ ॥

प्रियं वाक्यं सानुवृत्तिप्रकाशकम् ’ इति । वयस्य , बहुवल्लभ राजानः श्रूयन्ते । यथा नोऽस्माक प्रियसखी वन्धुजनशोचनीया न भवति तथा निर्वर्तय । किं बहुना । उक्तेनेति शेषः । परीति । परिग्रह बहुत्वे स्त्रीबहुत्वेऽपेि । ' परिग्रहः परिजने पत्न्यां स्वीकारमूल्योः ’ इति विश्वः । मे मम कुलस्य प्रतिष्ठे प्रतिष्ठाहेतू । द्वे इति सारोपालक्षणः शुद्धः कार्यकारणभावसंबन्धात् । उक्तं च-' सारोपान्य तु यत्रोक्तौ । विषयी विषयस्तथा ’ इति । अन्यवैलक्षण्येन प्रतिष्ठाकारित्वं व्यङ्ग्यम् । परिग्रहवहुत्वेऽपीति व्यङ्ग्यं चकरादानीय तत्रोर्वीप्रतिष्ठाहेतुगौरवहेतुश्चतुरुदधिमेखलायास्तस्या आचन्द्रार्कं तद्वंशेन पलनीयत्वात । सखीप्रतिष्ठहेतुः स्थितिहेतरस्यां महाचक्रवर्तिवंशोत्पादकपुत्रोत्पादादाति द्वे अपि प्रतिष्ठे अतिशयोक्त्यैकत्वेनाध्यवसितं इत्यवधेयम् । ' प्रतिष्ठा गोरवे स्थितौ' इति हैमः । के द्वे इत्यत आह-समुद्र एव वसनमाच्छादनमधित्वेन


गंनाव्योपेक्षते तर्हि वाच्याशा कुतः जानितुमेव शक्नोमीति भावः । अनेन पर्युपासन नाम प्रतिनुसगन्ध्यंगमुक्तमित्यवगंतव्यम् । उक्तं च " अनुनयः पर्युपासनं " इति । अत्र दुर्जुनेन स्वानुरागप्रकटनपूर्वकदन्योक्त्यात्र नायिकानुनयः कृतः । वञ्चत्येतादि बह्ववल्लभाराजान इत्यनेन स्ध्रप्रयोजनार्थमिदानीमनुराग प्रकाशयसि स्वप्रयोजनं निरसं सति नगरगमनानंतरमन्तःपुरयुवतिषु बद्धचित्तः रान् शकुन्तलां विस्मांराध्यमाग्रसश्चः वन्धुजनशोचनीया न भवतीत्यनेन स्वनगरगमनानन्तरमयं वृत्तंतरतया विस्मृतचेतः। भ्यामहं वंचितेति शकुंतला उतरकाले यथा दुःखिता न भवनि तथा कर्तव्यं शपथपुरः सरं वक्तव्यमिति भावः । भद्रे किमित्यादि । बहुनोक्तेनेति शेषः । परिग्रहेत्वा: । परिगृह्यत इति परिगृह्यः कलत्राणि तेषां बहुभावे सत्वपि बहुवल्लभत्वेऽपीति यावत् कुलस्य


१ णिवहेहि ( निर्वहस्व ) इति क्र० पु० पा० ॥ २ रशना इति क्र० पु० पा० । »