पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १२६ )
[द्वितीयः
अभिज्ञानशाकुन्तलम् ।


वि पीडा ण णिकमादे { तद् गण्डस्स उवरि पिण्ड ओं संवृत्तं । हेओ किल अनेदु ओहीणेसु तत्तहोदो मआणुसारेण अस्समपदं प्रविष्टस्स तचसकण्णआ सउन्दला मम अधण्णदए हँसिदा । मपि पीडा न निष्क्रामति । ततो गण्डस्योपरि पिटकः संवृत्तः ः किलास्मास्ववहीनेषु तत्रभवतो मृगानुमरणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुन्तला मधन्यमय दर्शिता ।


gने यः कोलाहलस्तेन प्रतियोधितोऽस्मि । एतावता काढेनेदृ नीम न पीडा न निष्क्रामति नापग-लति । ततो गण्डस्योपरि पिटकः संवृत्तः! भयभlभाणकः | स्फोटस्योपरिं श्फोट इत्यर्थः । प्रकृते चैक स्मिन्डु:ग्बकारणे सत्येव द्वितीयं दुःखारणमत्यर्थः । तदेवाह--ह्यः पूर्वदिने किल । “ ऋो गतेऽहेिं ’ इत्यमरः । अस्मास्ववहीनेषु पश्च स्थितेषु तत्तहोदों नत्रभवते मृगानुसारेणाश्रमपदमाश्रमस्थानं प्रविष्टम्प्र तापसकन्यका शकुन्तला मगधन्यतया दुर्शिता । ‘ तत्र- भवतः । इयत्र “ सत्र लवर। म्--' ते रसाप ; अनादे शेष- इति द्वेि तत्तेति सैद्रम् } ° भुवनेर्देहवद्दवा ? इति भुवतेहआदेशः । अतो ड विसर्गस्य ’ इति डोकरे टिलोपे ९ होतो इति । ततः कश्च--' इति तलोपे प्राप्ते सरसेनीत्वात् ‘ तोदोऽनादौ सौरसे


ग७३ प्रणविशेषः -गण्डे विम्फकेटभ्यमरः। पिटिका व्रणश्रपरिश्रमं केचित गंडशब्देन प्रमेहमूत्रझन्छादिव्याधि बदन्ति । प्रकृते गङमृगया पिटिका शकुन्तलादर्शनम् । तदैवाहू हैिं औ इति यः पूर्वेद्युस्थैर्थः । अम्मानिति वहुवचनेन स्वग्रमनचोपोहकुशलः स्त्रये सर्गम् वर्तेत नवा सर्वमुपायेन त्रिघटयितुं शक्यमिति द्योत्यते । स्त्रस्यासंनिधानमैव राज्ञः शकृन्तत्रदशैनद्दे हेतुरिति भावः । यद्वा अभूमाविति वहुबन्चनं निर्वेदे । तथा मखेऽपि वग्रमपि हताशाः प्रियतमः इति । तत्रभवत इत्यनेन राज्ञः प्रातिंचेभ्त्रादिपर स्त्रपु सन न वर्तत इति योज्यते । अनेनेनः पूर्वं राज्ञा परव्रनिमित्तकचिनव्यसनं नास्ति घथति नदानमपि तस्य साहजिकमिति दुःखं सोढं शक्यत इति भावः । नटिं. पेरवुवेर- प्रत्यक्षत्वादैश्वर्युग्रीवनादिबहुये नवीन केचिद्विक्रिया भवतीत्यत आह-मिआणुमारे रोति । मृगयायां वरयुवनिदर्शनसंभावना कथं तथैते यदि तत्पूर्वमेव संभाधिनं न्यानहैिं स्वयं नागछामीति भावः । तर्हि पुराणेतिहासादं मृगयागमनसमय "व केषांचिदाज्ञां बरयुवतिप्राप्तिः भूयत इत्यत आह--आश्रमपदं प्रविष्टस्येति । धाने तपोवने वरयुवतिदर्शनं कथं प्राक् तर्यत इति भावः । "ब्रम श्रुत्वा दर्शनसद्भावस्य कारणमाह--अधन्यतयेति । असंभाव्यस्श्रले राज्ञो युननिदर्शने