पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५
अन्योक्तिमुक्तावली ।

 श्यामतया स्थूलतया दूरतया गन्धलोलुपैर्भ्रमरैः ।
 धावितमिभराजधिया दृष्टश्चेदग्रतो महिषः ॥ ७५ ॥
 चिन्तयति न चूतलतां याति न जातिं न केतकीं क्रमते ।
 कमललतालग्नमना मधुपयुवा केवलं क्वणति ॥ ७६ ॥
 साहीणेसु न रच्चसि दुल्लहलम्भेसु वहसि अणुरायम् ।
 हरिणाहि कमलकं खिर रे भसल सुदुक्करं जियसि ॥ ७७ ॥
 ढुण्ढुण्णन्तो मरीहिसि कण्टयकलियाइं केयइ वणाइम् ।
 मालड्कुसुमसरिच्छं भमर भमन्तो न पाविहिसि ॥ ७८ ॥
 वसिऊण सग्गलोए गन्धं लहिऊण पारिजायस्स ।
 रे भसल किं न लज्जसि सेवन्तो निम्बकुसुमाइम् ॥ ७९ ॥
 गयगन्धं वलियरसं भूमीपडियं च केतकीकुसुमम् ।
 तहविहु पुव्वसनेहो भमरो आलिङ्गनं देई ॥ ८० ॥

इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारकवृन्दारकराजपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां विकलेन्द्रियजीवान्योक्तिनिरूपकश्चतुर्थः परिच्छेदः ॥ ४ ॥


पञ्चमः परिच्छेदः ।


  श्रीमच्छङ्खपुरस्फारभूमिमौलिमणीयते ।
  नमःपार्श्वेजिनेशाय विश्वकल्पद्रुमाय ते ॥ १ ॥
  तव पार्श्वेशपादाब्जसपर्यातत्परा नराः ।
  सुखश्रीसर्वसंपद्भिर्विलसन्त्यद्भुतोदयाः ॥ २ ॥
  वाचंयमेश शं देहि देहिनां त्रिदशैर्नतः ।
  तनुच्छविजितस्वर्णाचल वीर गभीरक ॥ ३ ॥

धनुर्बन्धचित्रम् ।


  भद्रं मम महावीर शीघ्रं दद कुरु प्रभो ।
  कल्याणक्कमलागार क्षमारससमायुतः ॥ ४ ॥