पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३
अन्योक्तिमुक्तावली ।

 अलिरयं नलिनीवनमध्यगः कुमुदिनीमकरन्दमदालसः ।
 [१]विधिनिदेशविदेशनृपागतः कुटजपुप्परसं बहु मन्यते ॥ ६१ ॥
  येनामोदिनि पङ्कजन्य मुकुले पीतं मधु स्वेच्छया
   नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी ।
  भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां
   सोऽयं भृङ्गयुवा करीरविटपे वध्नाति तुष्टिं कुतः ॥ ६२ ॥
  इह सरसि सहर्षं मञ्जु गुञ्जाभिरामं
   मधुकर कुरु केलिं सार्धमम्भोजिनीभिः ।
  अनुपममकरन्दामोददप्रमोदा
   त्यजति [तव] (वत) न निद्रां मालती यावदेषा ॥ ६३ ॥
  एनाममन्दमकरन्दविनिद्रविन्दु-
   संदोहदोहदपदं नलिनीं विमुच्य ।
  हे मुग्ध षट्पद निरर्थकरागभाजि
   जातं मनस्तव जपाकुसुमे किमत्र ॥ ६४ ॥
  निराचष्टे यष्टिं कुरबकतरोरब्जसरसा-
   मसद्भावं ब्रूते वदति बकुलानामकुशलम् ।
  वनान्ते चूतानामभवनमिहाख्याति वसति-
   मसौ झिञ्झीझाटे झटिति घटमानो मधुकरः ॥ ६५ ॥
  निरानन्दः कौन्दे मधुनि विधुरो बालबकुले
   रसाले सालम्बो लवमपि लवङ्गे न रमते ।
  प्रियङ्गौ नो सङ्गं रचयति न चूते विचरति
   स्मरँल्लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥ ६६ ॥
  अन्ये ते सुमनोलिहः प्रहसदप्यम्भोजमुज्झन्ति ये
   वातान्दोलनकेलिचञ्चलदलप्रान्तैरपि त्रासिताः ।
  अन्यः कोऽपि स एष षट्पदभटः संसह्य कर्णाहती-
   र्येनानेकपगण्डमण्डलमिलद्दानाम्बुनि क्रीडितम् ॥ ६७ ॥


  1. 'विधिवशात्परदेश' इति पाठान्तरम्.