पृष्ठम्:अन्योक्तिमुक्तावली.djvu/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
अन्योक्तिमुक्तावली ।

अथेश्वरान्योक्तयः ।

 तावत्सप्तसमुद्रमुद्रितमहीभूभृद्भिर भ्रंकषै-
  स्तावद्भिः परिवारिता पृथुतरैर्द्वीपैः समन्तादियम् ।
 यस्य स्फारफणामणौ निलयिनी तिर्यक्कलङ्काकृतिः
  शेषः सोऽप्यगमद्यदङ्गदपदं रुद्राय तस्मै नमः ॥ १०२ ॥
 त्वं चेत्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां
  व्यालैः कङ्कणभूषणानि तनुषे हानिर्न हेम्नामपि ।
 मूर्धन्यं कुरुषे जडांशुमयशः किं नाम लोकत्रयी-
  दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥ १०३ ॥
 बिभ्राणे त्वयि भस्म कः समभवन्मन्दादरश्चन्दने
  कः क्षौमं कलयांचकार न कृती कृत्तिं वसाने त्वयि ।
 धत्तूरस्पृहयालुतां त्वयि गते तत्याज कः केतकीं
  स्वातन्त्र्याज्जहिहि त्वमीश्वर गुणांल्लोकोऽस्ति तद्ग्राहकः ॥१०४॥
 छिन्त्से ब्रह्मशिरो यदि प्रथयसि प्रेतेषु सख्यं यदि
  क्षीबः क्रीडसि मातृभिर्यदि रतिं धत्से श्मशाने यदि ।
 सृष्ट्वा संहरसि प्रजा यदि तथाप्याधाय भक्त्या मनः
  कं सेवे करवाणि किंतु जगती शून्या त्वमेवेश्वरः ॥ १०५ ॥

(इतीश्वरान्योक्तयः ।)
 

अथ लक्ष्म्यन्योक्तयः ।


 तापापहे सहृदये रुचिरे प्रबुद्धे
  मित्रानुरागनिरते धृतसद्गुणौघे ।
 स्वाङ्गप्रदानपरिपूरितषट्पदौघे
  युक्तं तवेह कमले कमले स्थितिर्यत् ॥ १०६ ॥
 रत्नाकरस्तव पिता स्थितिरम्बुजेषु
  भ्राता सुधामयतनुः पतिरादिदेवः ।
 केनापरेण कमले बत शिक्षितानि
  सारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥ १०७ ॥