पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अन्योक्तिमुक्तावली।

 चन्द्रस्तथापि हरवल्लभतामुपैति
  नैवाश्रितेषु गुणदोषविचारचिन्ता ॥ ७४ ॥
यदपि जन्म बभूव पयोनिधौ निवसनं जगतीपतिमस्तके ।
तदपि तात पुराकृतकर्मणा पतति राहुमुखे खलु चन्द्रमाः ॥ ७५ ॥
 उडुगणपरिवारो नायकोऽप्यौषधीना-
  ममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः ।
 भवति विकलमूर्तिर्मण्डलं प्राप्य भानोः
  परसदननिविष्टः को न धत्ते लघुत्वम् ॥ ७६ ॥
 इन्दुर्यद्युदयाद्रिमूर्ध्निं न भवत्यद्यापि तन्मा स्म भू-
  न्नासीरेऽपि तमःसमुच्चयममूरुन्मूलयन्ति त्विषः ।
 अध्यक्ष्णोर्मुद मुगिरन्ति कुमुदैरामोदयन्ते दिशः
  संप्रत्यूर्ध्वमसौ तु लाञ्छनमभिव्यक्तुं प्रकाशिष्यते ॥ ७७ ॥
 अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि
  स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः ।
 गोद्यन्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा-
  त्फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥ ७८ ॥
 प्रथममरुणच्छा यस्तावत्ततः कनकप्रभ-
  स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
 उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे
  सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥ ७९ ॥
 यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपा-
  मुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता ।
 अयं कः संबन्धो [१]यदनुहरते तस्य कुमुदं
  विशुद्धाः शुद्धानां ध्रुवमनभिसंधिप्रणयिनः ॥ ८० ॥
 पीतः पीतपयोधिनाभिमथितः पृथ्वीभृतां स्वामिना
  बद्धश्चावनिनन्दिनीप्रणयिना कल्लोलिनीवल्लभः ।


  1. १. 'यदनुकुरुते' इति वा पाठः.