पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



श्रीः।

अन्योक्तिमुक्तावलीश्लोकानां वर्णक्रमेणानुक्रमणिका।

विषयाः पृ. श्लो.
अकस्मादुन्मत्तः प्रहरति ३६ ८८
अखर्वखर्वगर्तासु २४ १९५
अगुरुरिति वदति लोके १२२ ११७
अग्निदाहे न मे दुःखं ९२ ५५
अङ्गानि मे दहतु कान्त १४६ २५
अच्छ उत्ता सरस फलं १३५ २९२
अणुरायरयनिभरियं १४४ २४
अतिपटलैरनुयातां १०६ १११
अतिविततगगनसरणि ४५
अत्रस्थः सखि लक्ष ६८ १२८
अथानुक्रमद्वाराणि २५
अथाभिव्यक्तये ब्रूमः ९३
अथाष्टमपरिच्छेदे १४२
अथोच्यते जलधर २५
अदृष्टिव्यापारं गतवति ७८ २४
अद्यपि न स्फुरति २८ २७
अद्यापि स्तनशैल ७८
अद्रौ जीर्णदरीषु ४५ ५५
अधः करोषि यद्रत्नं ९५ १८
अध्यासीनाश्ववारै १४० २४८
अध्वन्यध्वनि भूरुहः १२८ १६७
अनन्यसाधारणसौरभा- ८२ ५६
अनया रत्नसमृद्ध्या ९५ १९
अनसि सीदति सैकत- ४४ ४८
अनस्तमितसारस्य ८८ २५
अनिल निखिलविश्वं १५० ७८
अनिशं मतङ्गजानां २९ ३६
अनुचितफलाभिलाषी ६८ १३२
अनुमतिसरसं विमुच्य चूतं ६५ ११३
विषयाः पृ. श्लो.
अनुसरति करिकपोलं ८१ ४४
अनुसर सरस्तीरं ७४ १८०
अन्तः किंचित् किंचित् ९५ २३
अन्तः कुटिलतां विभ्रत् ७७ ११
अन्तः केचन केचनापि ११५ ६६
अन्तः प्रतप्तमरुसैकत ११८ ८४
अन्तः समुत्थविरहानल ३२ ५९
अन्तश्छिद्राणि भूयांसि १२४ १३५
अन्तर्वलान्यहममुष्य २६ १७
अन्तर्वहसि कषायं १२२ ११६
अन्नेहिं वि कूवजलेहिं २१ १७४
अन्नो को वि सहायो १०१ ६७
अन्या सा सरसी ५६ ३९
अन्यासु तावदुपमर्द ७९ ३६
अन्यास्ता मलयाद्रि ३९ १४
अन्ये ते जलदायिनो ७४ १७७
अन्ये ते सुमनोलिहः ८३ ६७
अन्येऽपि सन्ति बत ७४ १७६
अन्योऽपि चन्दनतरो २० १६५
अन्वेषयति मदान्ध २६ १३
अपगतरजोविकारा १७ १४१
अपरतरुनिकरमुक्तं १३६ २२१
अपसर मधुकर दूरं ८२ ५३
अपसरणमेव शरणम्‌ ५५ २८
अपि त्यक्तासि कस्तूरि १५० ८०
अपि दलन्मुकुले वकुले ८२ ५९
अब्जं त्वज्जमथाब्जभूः ९४ १३
अब्धिना सह मित्रत्वे ९५ २२
अब्धेरर्णः स्थगित ९७ ३६