पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०५
अन्योक्तिमुक्तावली ।

 फलाढ्याः सर्वेषामुपक्कृतिकृतस्तेऽपि तरवो
  यदेषां भस्म स्यात्तदपि मरुतस्ते पुनरघम् ॥ ९७ ॥
रुद्राङ्गं छगणानि(?) पङ्कजदृशामङ्गानि गाङ्गेयकं
 ताम्बूलेन समागमं दृषदहो तूलं च कूलं दृशोः ।
कर्पूरेण सहाधिवासमसमं काष्ठानि कुम्भीभव-
 न्पङ्कः शीर्षमवाप्य यद्विजयते सा पावकी साधना ॥ ९८ ॥

अथ प्रदीपान्योक्तयः ।


 दैवादस्तं गते सूर्ये त्वं चेल्लोकैः पुरस्कृतः ।
 मा दीप मलिनोद्गारैः सद्गेहानि कलङ्कय ॥ ९९ ॥
 दीपो वातभयान्नीतः कामिन्या वसनान्तरे ।
 निरीक्ष्य कुचसौन्दर्यमकरः कम्पते शिरः ॥ १०० ॥
 तावद्दीपय दीपममुं यावद्रजनिविरामः ।
 भानुश्चेदुदयाभिमुखस्तत्किं तव गुणधाम ॥ १०१ ॥

(इति प्रदीपान्योक्तयः ।)
 

अथ दावानलान्योक्तयः ।


यस्या महत्त्वभाजो भवन्ति गुणिनो मिता धनुर्दण्डाः ।
दहतस्तां वंशालीं को वनवह्ने विशेषस्ते ॥ १०२ ॥
हे दावानल शैलाग्रवासिनः साधु शाखिनः ।
मुग्ध व्यर्थं त्वया दग्धाः प्रेरितेन प्रभञ्जनैः ॥ १०३ ॥
दुर्दैवप्रभव प्रभञ्जन जवादुद्भूतभूमीरुहा-
 नेतान्सत्वगुणाश्रयानकरुणं प्लुष्यन्किमुन्माद्यसि ।
ब्रूमस्त्वां वनहव्यवाह यदमी दग्धार्धदग्धा अपि
 द्रष्टव्यास्तव तु क्षणाद्विलयिनो नामापि न ज्ञायते ॥ १०४ ॥
 अभ्युन्नतेऽपि जलदे जगदेकसार
  साधारणप्रणयहारिणि हा यदेते ।
 उल्लासलास्यललितं तरवो न यान्ति
  हे दावपावक स तावक एव दोषः ॥ १०५ ॥