पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वरूपाद्दुर्निरूप्यूस्ख किं चिदूषं न वास्तवं । अतः सदादिभिन्नत्वमनिर्वाच्यत्वलक्षणम् ॥ ९८ ॥ न ह्यतात्विकरूपे द्वे प्रतिषेधसमुच्चये । स-त्वासत्वे विरुद्धेते दृष्टस्तद्भोचरो विधिः ॥ ९९ ॥ उभयातात्विक-त्वं नाप्येकत्रेदं विरोधभाक् । यथा स्यात्तात्विकत्वे वाऽप्युभयस्य विरोधिता।॥३०॥ वल्मीकादौ तेो दृष्ट स्थाणु-त्वपुरुषत्वयोः । अतात्विकत्वमेकत्र नैवं तात्विकरूपयोः ॥ १ ॥ अनिर्वाच्यत्वलक्षणोपपत्ति:। थमिस्यपेक्षाया माहः -“ स्वरूपादिति ?' । तत्तत्प्रतियोगिदुर्नि रूपतामादप्रकटनाय तदुक्तिरिति भावः ॥ ९८ ॥ अतंत्विकविधिसमुच्चयापत्तिरित्वटैवेत्याह-* नहीति ' । न ह्यातात्विकस्त्वासत्वे निषेधसंमुञ्धयेऽपि विरुद्धेवते. अतात्विक स्वादेव भ्रान्तेबाँधस्य सत्वप्रतिषेधस्याप्रतिक्षेपातू सत्वस्यातात्वि कत्वाश्च तदुपपत्तेरित्यर्थ: ॥ ९९ ॥ उभयातात्विकत्वादेव निषेध समुच्चयस्यातात्विकत्वं न चोभयतात्विकत्ववत् उभयातात्विकत्व मप्येकत्र विरुद्धमित्याह-* उभयांत ' । ननु निषेधसमुच्चयस्याः तात्विकत्वं किमुभयातात्विकत्वाद्धा, एकैकातात्विकत्वाद्धा, नाद्यः उभ(१)यतात्विकत्ववदुभयातात्विकत्वस्यापि विरुद्धत्वातू विधिसमु धयस्य तात्विकत्वापाताश्च एकैकप्रतियोगितात्विकत्वापत्तेरेव न द्वितीयोऽपि, तात्विकात्यन्ताभावप्रतियोगिन एवातात्विकत्वादिति चैत्रेत्याह-* वल्मीकादाविति ? । न च परस्परविरहरूप योरेकत्रोभयोः तात्विकत्वं विरुद्धं एकत्र तन्त्वादौ घटतत्प्रागभा. धयोरुभयोरपि अतात्विकत्वदर्शनादिति भावः ॥ ३०१ ॥ सत्वा-- (. १ ) मिथी विरुइयीरेकधर्मिणि तास्विकतयेवातात्विकतयाऽपि थितिर्विरुङ्क ति भावः ।