पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आहामतिप्रतीतेह्यशत्वेनात्मानदेहेन्द्रियायैक्यतद्धर्माध्यासोपपादनम्८७ अतोऽन्तःकरणाध्यासात् कर्तृत्वं भाति विद्धने । तद्द्वारा बन्धमोक्षादिव्यवहारोपि सिद्यति ॥ ८९ ॥ तथा देहेन्द्रियाचैक्याध्यास आत्मनि युज्यते । हवंशत्वेनाहमित्यस्य चिदंशे कर्तृतादिवत् ॥ ९० ॥ ब्राह्मणोऽहं मनष्योऽहं कारणोहऽमिति भानतः । तत्तदात्मविशिष्टैक्याध्यास आवश्यको मतः ॥९१॥ देहेन्द्रियादितद्धर्माध्यास आत्मनि चिद्धने । सिद्धो न तं विना कश्चिद्दद्यवहारः प्रसिद्धति ॥ ९२ ॥ चेन्नेत्याह- “अत इति' । कर्तृत्वादेश्चेतनगतयैवानर्थत्वं शुद्ध स्य भोकृत्वाद्यनर्थानाश्रयत्वेप्युपहितस्य शुद्धात्खाभाविकभेदा भावेन बन्धमोक्षसामानाधिकरणयोपपत्तेरिति सिद्धं मनसः कर्तृ त्वमात्मन्यारोप्यत इति भावः ॥ ८९ ॥ नन्वहमर्थस्यानात्मत्वेऽहं ब्रा ह्मणोऽहं काण इत्यादि प्रत्यक्षं देहेन्द्रियादौ आत्मैक्याध्यासे प्र माणं न स्यात् ऐक्यबुद्धावात्मनोऽविषयत्वादिति चेन्नेत्याह

  • तथेति ? । अहमित्यस्य दृशत्वेन चिदंशे कर्तृत्वादिविशि

ष्टान्त:करणैक्याध्यासवद् ब्राह्मणत्वकाणत्वादिविशिष्टदेहेन्द्रियाद्ये क्याध्यासनात्मैक्यविषयत्वसम्भवातू तथा चात्मनि देहेन्द्रिया छैक्याध्यासो युज्यत एवेति न का चिदनुरुपपत्तिरित्यर्थः ॥९०॥९१॥ तस्मादाभीरसाधारणादहं गौर इत्यादि प्रत्ययादात्मन्यन्त:कर शैक्याध्यासाद्देहादितद्धर्माध्यासोऽपीतिसिद्धमित्याह-“देहेति

  • ॥ ९२ ॥ अान्मन्यध्यासोपपादनम् ।

नन्वेवमविद्यायां तन्निबन्धनाध्यासे च सिद्धेऽपि न तस्या