पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

': ३० सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [१ परिच्छेदे या(१)निशेत्यादिरज्ञानज्ञानाभ्यां धीभिदां जगौ ॥२॥ तस्माज्ज्ञाननिवत्र्यत्वमधिष्ठानप्रमात्वतः । प्रपञ्चगतमिथ्यात्वे प्रमाणमिति साधितं ॥ ३ ॥ स्वप्रवद्दृष्टिसृष्टश्वाऽप्यन्यथानुपपत्तितः । जगन्मिथ्यात्वसिद्धिः सा ज्ञातमात्रैकसत्त्वभाक् ॥ ४ ॥ साप्यनाद्यतिरिक्तऽर्थे स्वीकृता कारणात्मना । प्रमाणसिद्धावित्याह-“यत्रेति ” ॥ २ ॥ फलितमुपसंहरति “ तस्मादिति ॥ ३ ॥ ॥ झाननिवत्यैत्वाऽन्यथाऽनुपपत्त्या मिथ्यात्वसिद्धिः ॥ शुक्तिरूप्यखप्तादिवद्दृष्टिसृष्टयन्यथानुपपत्त्याऽपि जगतो मि थ्यात्वसिद्धिरित्याह--* स्वप्रवदिति । इष्टिष्टिः कि मिति चेत् श्रृणु “ दृष्टिस्सृष्टिर्शतमात्रैकसत्वभाग्भवतीति ?” यो वेद्यत्वेसति ज्ञातैकसत्वस्य वा विवक्षितत्वात् तथा च न सुखा द्यशे सिद्धसाधनं तद्वदन्यत्रार्थन्तरंवा नास्तीत्यर्थः ॥ ४ ॥ ननु जीवो ब्रह्मविशुद्धा चिद्विभागस्वनयोयोः । अविद्यातचितोर्योगः षडस्माकमनादय'इति प्राचां वचनन, बौद्धं प्रति प्रत्यभिज्ञादिना विश्वस्य स्थायित्वप्रतिपादकेन च सूत्रभाष्यवार्तिकविवरण दिग्र न्थेन विरोध इत्याशङ्कानाद्यतिरिक्त सृष्टिविषय एव दृष्टिसष्टिस्वीका रात्कारणात्मना स्थायित्चस्वीकाराच्च तावतैव बौद्धाभिमतक्षणिक् स्वनिराकरणोपपत्तेनस्माकं विरोधः प्रत्युनाकरषु बहुशो दृष्टिसृष्टि ' ' ' ( १) भवद्रीतायाम् २ { • श्री० ६८ । ।