पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे ! [ १ परिच्छेदे न मिथ्या-त्वानुमानं वा प्रतितर्कपराहतं । ब्रह्मणो निर्विशेषस्थ निःसामान्यस्य वस्तुतः ॥६०॥ स्वप्रकाशतया ज्ञातेप्यानन्दत्वाद्यभानतः । अधिष्ठानत्वमस्त्यव सामान्यादेश्च सम्भवात् ।। ६१ ।। कल्पितानां हि सामान्यविशेषाणां प्रवाहतः । अनादित्वेन नो शङ्कयमताऽन्योन्याश्रयादिकं ॥६२॥ सत्वानन्द-त्वमख्यानामेव कल्पितभेदतः । ननु मिथ्यात्वानुमानं प्रतिकूलतर्कपराहतं तथाहि विश्वं यदि क ल्पितं स्यातू साधिष्ठानं स्यातू, नचैव, सामान्यता ज्ञातत्वे सत्यशा तविशेषवत्वस्याधिष्ठानत्वप्रयोजकस्य निधिं शेषे नि:सामान्ये च ब्र ह्माण्यसम्भवादित्याशङ्का खरूपेण शातत्वे सति विशेषेणाशातत्व स्याधिष्ठानत्वप्रयोजकत्वेनाशातविशेपवत्वस्याप्रयोजकत्वातू तथा च निःसामान्ये निर्विशेषे च ब्रह्मणि खप्रकारात्वेन ज्ञानात्परिपू द्यनन्दत्वादिना चाज्ञानादधिष्ठानत्वमुपपन्नमित्यभिप्रेत्य परिद्द रति--* न मिथ्यात्वे ' ति द्वाभ्यां । वस्तुतस्तु कल्पितस्सा मान्यविशेषवत्वं ब्रह्मण्यपि सुलभमेव अकल्पितसामान्यविशेष घत्वं चाप्रसिद्धमित्याशयेनाह-“सामान्यादेरिति” ॥६०॥६१॥ नात्रान्योन्याश्रयाद शङ्कयामत्याह -* कल्पितानामिति ॥ ६२ ॥ सत्वानन्दत्वादीनामेव कल्पितव्यक्तिभेदेन सामान्यत्वातू परिपूणांनन्दत्वादीनां च विशेषत्वात सदात्मना खरूपज्ञानस्यैव सामान्यज्ञाचत्वादिति न का चिदनुपपत्तिरित्याह-* स-त्वान न्दुत्वेति ' , युग्मेन । नह्यध्यसनीयं सदात्मना न भाति एतावानेव