पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाब्दस्याऽचिन्त्यशक्तित्वोपपादनम् । अचिन्त्यं शब्दसामथ्र्य बुद्धया ब्रह्मात्मबोधके । वेदान्तवाक्ये सन्देहो न कार्यो दोषवर्जिते ॥ ८५ ॥ अ(१)ल्यन्तासत्यपि ज्ञानमर्थेः शब्दः करोति हि । ८ ६ ॥ अतोऽवबोधक(२)-त्वेन दुष्टकारणवर्जनात् । अबाधाच प्रमाणत्वं वस्तुन्यक्षादिवच्छ्रुतः ॥ ८७ ॥ प्रत्यक्षादिप्रमाणस्य व्यावहारिकमात्वतः । तात्विकं न प्रमाणत्वमतो नास्ति विरोधीः ॥ ८८ ।। अद्वैतपरवेदान्तानुमानाद्यविरोधिता । ननु प्रत्यक्षाद्यनुभूयमानं. जगत्कर्थः श्रुत्याऽपलप्यते कथं वा सर्वप्र माणाविषयमात्मानं बोधयेदित्यस्सम्भावनाँ निराकरोति-* अ चिन्त्यमिति ? । ॥ ८५ ॥ शब्दस्याच्चिन्त्यशक्तिकत्वं खण्डनका रवार्तिककारोक्तिश्यां द्रढयति * अत्यन्तास्तीति

  • याँ । वार्तिकवचने चाक्षवदिति निदर्शनै व्यावहारिकप्रामाण्यमा

क्षेणेति ॥ ८६ ॥ एवं च तात्विकप्रामाण्याभावेऽपि प्रत्यक्षादीनां व्या धहारिकप्रामाण्याऽभूयुपगमातू न खवप्रक्रियाव्याधतः न वा 'प्र(३)त्य- क्षमनुमानं च शास्र च विविधागमं । त्रयै सुविदितं कार्यं धर्मशुः द्विमभीप्सते'त्यादिस्मृतिविरोध इत्याह--*प्रत्यक्षादीति' ॥८॥ १. शब्दस्याऽचिन्त्यशक्तित्वोपपादनम् ॥ तस्मात्सिद्धं बाधनिश्चयेन तच्छङ्कया वा प्रत्यक्षादरद्वैतागमाउमाः ( १ ) खण्डने. प्र० प० शी• ११ । ( २ ) छन्दरस्य कसब्बन्धवार्तिके खो० ८८९ ।