पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ६ ब्रह्मणो ज्ञानानन्दान्मकत्वोपपत्तिः साक्षिनिरूपणम् .. ब्राह्मणोऽद्वितीयनित्यसाक्षित्वोपपत्ति: ... एकस्यैवोपादानत्वनिमित्तत्वयोरुपपत्तिः कार्यस्य कल्पितत्वेऽपि ब्रह्मणि कर्तृत्वोपपत्ति: ... जगदुपादानत्वेऽनुमानोपन्यासः स्वप्रकाशत्वनिरुक्ति : ... ) अवाच्यत्वेऽपि लक्ष्यत्वोपपत्तिः आत्मनः खप्रकाशत्वोपपत्ति: ... आत्मनः स्वप्रकाशत्वऽनुमानोपन्यास: ... व्यावहारिकभेदेन कार्योपपतिः कल्पितवस्तुसापेक्षत्वस्यापि काल्पनिकत्वम् ऐक्यस्य निरपेक्षस्वरूपत्वोपपत्तिः विशेषतो भेदखण्डनम् भदपञ्चके प्रत्यक्षस्याप्रमाणत्वोपपत्ति: ... जीवब्रह्मभेदानुमानभङ्गः औपाधिकभेदेन व्यवस्थोपपादनम् जीवभेदानुकूलतर्कभङ्गः भेदश्रुतेव्यवहारिकभेदपरत्वोपपत्तिः .. शब्दान्तरादेरात्मभेदकत्वाभावोपपत्ति:... भेदश्रुतेः षड्विधतात्पर्यलिङ्गभङ्गः ... पृष्ठाङ्का १४७ १४८ १४९ १५३ १५८ १६० १६५ १६६ १६७ १६८ १७० १७१ १७३ १७४ १७५ १७६ १७७ १७९ १८० १८२