पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ५ ) पृष्ठाङ्कः निर्विशेषे विचाराद्युपयोगप्रदर्शन ११७ धकल्पितोद्देश्यविधेयभावेन वाक्यस्य लाखण्डार्थत्वव्याहातः ११८ सस्यादिपदानां ययत्वनिरासः सत्यादिपदानां लक्षणयाऽखण्डार्थत्वेऽनुपपत्तिनिरासः १२० निर्गुणब्रह्मप्रमिती शाखान्तरीयगुणोपसंहार व्यावृतेरार्थिकत्वोपपादनम् वाक्ये लक्षणोपपत्तिः वाक्यस्य लाक्षणिकत्वेऽपि अनुभावकत्वप्रदर्शनम... • आत्मनो निर्गुणत्व उपपत्तिप्रदर्शनम् ... ... ब्रह्मणि तात्विकधर्मसाधकानुमानानामाभासत्वप्रदर्शनम् .. १२३ १२४ १२५ १२५ १२६ १२७ १२८ पूर्वोत्तरतन्त्रयंवैषम्यकथनम् श्रुतीनां तात्विकार्थान्तरपरत्वनिरासः .. भेदश्रुतीनामन्यपरत्वम् १३३ यः सर्वज्ञ इत्यादिश्रुतीनां ब्रह्मपरत्वेन विशेषो ... १३४ आनन्दसत्यकामत्वादीनां तात्विकत्वातात्विकत्वव्यवस्थाप्रदर्शनम्२३५ १३६ सविशेषज्ञानस्य मोक्षाहेतुत्वम् ... १३७ ब्रह्मणः सगुणत्वे बाधकप्रदर्शनम् निर्गुणवाक्यस्य तात्पर्यवत्वेन प्राबल्यम् १४० निर्गुणश्रुत्यनुगृहीततर्कस्य प्राबल्यम् भ्रह्मणा निर्गुणत्वोपसंहारः लक्षणया वेदान्तानां ब्रह्मप्रमाणत्वोपपत्तिः १४४ ब्रह्मणो निराकारत्वोपपत्ति १४५