पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १० ) ब्रह्माभिन्नतया साऽस्तु २२१ ५२ | भाथा कल्पितहस्त्यादि ४० ३२ ब्रह्मदोश्रेोपयोगित्वं १२२ ५४ | मायाविन इवेशस्य ५३ ८१ ब्रह्मवा इदमित्याद्या १९० ६७ | मायैव वा ऽस्त्युपादानं १५१ ५३ ब्रह्मण्यवाच्येयोविद्वान्१६३ ९० |मानं वेदान्त वाक्यानि १२६ ७३ ब्रह्मणः स्वप्रकाशत्त्व- १५४ ६२|मायो पादानकस्यापि २२४ १९ घ्रह्माभिन्नानिमित्तोपा १५४ ६१ | मानुषानन्दमारभ्य २३६ ६१ ध्रह्मणोनिर्विकारत्व १५१ ५१ मिथ्यात्वाभावसत्वस्य ५ १३ ब्रह्मणो नित्ययुक्तत्वे ६६ २३| मिथ्यात्त्वं सद्विविक्त वा ९ २३ ब्रह्ममाये जीवयोनी १५० ५० |मिथ्यात्वस्याऽपि मिथ्यात्वे९ २४ मिथ्यात्वसाधने हेतु १० २७ मिथ्यात्वसाधकाः सर्वे १६ ४७ भक्तिजेशप्रसादस्य २३४ ५७ | मिथ्यात्वसाधकानां हि १७८ ३५ भाद्दवार्तिकरीत्येत्थ २३४ ५५| मिथ्या भूतेन सम्यग्धी २० ५८ भास्याखावृतचिद्धाम्रा ७६ ५८|मिथ्या भूतस्यं चोपाधे १७६ ३२ भामत्यान्तु विचारैका २१० ३६ / मिथ्यात्वं ब्रह्मातुच्छाति- ३२ ४ भूयश्धान्ते विश्वमाया- २३३ ५१| मिथ्यात्वेऽपि प्रपञ्चस्य ५२ ७७ भेदमिथ्याऽस्तिभेदत्वा-१९५ ८५ | मिथ्या स्वाश्मरथादीनां ५३ ७९ भेदे षड्विधतात्पर्य १८१ ४९ | मिथ्यात्वेन निवत्र्यत्वं ५८ ९८ भेदानुवादिनी श्रौती १७० ११/ मिथ्यात्वं ब्रह्मासत्वात्म १३३ ९७ भेदभ्रमाद्यधिष्ठान १६५ ९४ |मिथ्यास्ति भेदधीभेद- १९५ ८६ भेदखण्डन युक्तीनां १६४ ९३ | मिलित्वा जननाच्छद्वै १२४ ६३ भौतिकत्वाद्विनाशित्वा ८५ ८४ | मिथोविरहरूपत्वे १० २५ भ्रमत्वं सगुणोपास्ते १३५ ६ | मीमांसकोऽप्यपूर्वस्वं १८२ ४८ २३६ ६० मुक्केर्भक्तिगरीयस्त्वं २३९ . ४० मननं तु श्रुतार्थस्य २१० १३२|मोक्षानुस्यूतरूपस्य २२२ ११ मनसेवानुद्रष्टव्य- २१५ ५३ मयि ज्ञानं न चास्तीति ७२ ४३ मानान्तरविरोधे स- २२ ६८ | यद्धा स्मृतिपुराणादि २०६ १९ मानान्तरा बाधितत्वा २४ ७३| यद्वाऽविद्यानिवृत्तिः स्या२२१ ८ मानानपेक्षसिद्धेर्हि २५८ ७४|यद्धाऽज्ञानस्य या सूक्ष्मा २३३ ५२ मानं परीक्षितत्वेन ' २५ ८० | यद्धा स्वाश्रयनिष्ठस्याऽऽ ९ २२