पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६ ) वासिष्ठश्वरवामदेवमहितेशोदग्दिशि श्रीहरेि श्चन्द्रेशादनुदक्षिणं गणपती संनैशाचिन्तामणी ॥ यौ तौ व्यक्तवराविवाऽऽप सुधिया गौरीहरिब्रह्मयुग् भक्तानामभयङ्करन्त्रतूकरः श्रीशङ्करः स्थापित : ॥ ४ ॥ एतत्प्रणीतग्रन्थास्तु (अद्वैतसिद्धिसिद्धान्तसारसङ्कहः सव्याख्यः) (स्वरूपनिर्णय:)(महाभारतात्पर्यप्रकाशस्सटीकः)(रामायणतात्पर्य प्रकाशः)(गीताभावप्रकाश:)(भारतसारोद्धारस्टीक:)(दशोपनिष त्सारस्सव्याख्यान:)(प्राचीनशङ्करदिग्विजयसार:) (प्रत्यक्तत्वचिन्ता मणि)रित्येवमादयः। तेष्वतद्रन्थस्यातिदुरूहकर्कशाजटिलविषयग्रन्था ध्ययनेऽसमर्थानामनायासेन तत्रत्यप्रमेयजातमचबुभुत्सूनां मोपयोगितामवधार्ये नानाविधप्राचीनग्रन्थसम्पादनैकरसिकेन श्री पर पुस्तकावलीकायेसम्पादकः श्रीयुतहरिदासगुप्तो भूयोभूयो मां विज्ञा पितवानेतद्वन्थस्य सुपरिशोधनद्वारा प्रकाशूने । तूदहमेतत्कार्यस म्पादनाय प्रवृत्त एतत्पुस्तकशोधनकाले श्रीयुतगोविन्ददासमहाश यप्रदत्तं पुस्तक मुद्रणकार्य उपयोज्यापरं तैरेव प्रदापित कशिक्षा राजकीय()संस्कृतपाठशालाथमादर्शपुस्तकस्थाने संनिवेश्यैव पु स्तकद्वयमासाद्य सम्यक् परिशोध्य कचित्तू टिप्पणीमपि वेि निवेश्य च परिसमापितवानस्मि श्रोजगदीश्वरप्रसादादेतत्कार्यम् निवेशितवांश्चास्मि मूलश्लोकाद्यपादानामकारादिक्रमेण सूचीपत्रं विषयसूचीं शुद्धिपत्रं च । एवं स्मपरिष्कारं संशोधितेऽपि ग्रन्थे मामकदृष्टिदोषातू सीस काक्षरयोजकदोषाद्वा समुपूजातं स्खालित्यमुपेक्ष्यू गुणैकपक्षपातिनो विद्वरा महाशया नयनार्पणप्रसादेन मामनुगृहीरन्निति कामं वि अवसिभि । बहुपकृतश्चास्मि एतद्रन्थकर्तृजीवनवृत्तान्तादिबोधनद्वारा का शीस्थ-रणवीर-संस्कृतपाठशालायां व्याकरणाध्यापकपद्मलडूर्वा प्रसीदतु चानेन व्यापारेण सर्वान्तूयमी भगवान्विश्वेश्वर इति तमेव सर्वभावेन प्रार्थयमानो विरमामीति शम् । जटापाट्युपनामको संवत्तू. १९६० लक्ष्मणशास्त्री द्राविड (३) एतत्पुतकं तु साचाद् ग्रन्थकढभन्नलिखितमसौवशद्य' चेरयुतं काश्किराजकीय पाठालधौथपुस्तकाखवाध्यक्षपण्डितश्रौविग्धेश्वरौमसादैन ।