पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १५ ) एवं कियन्तमप्यनेहसमतेिवाहयति व्यासवरे दैवदुर्विपाका द्धनपण्डितशरीरे अामयः क्रमेण पदमध्यातिष्ठत् । तदीयपली स्व भतरं रोगाक्रान्तकलेवरै विलोक्य समुपजातत्रासा तमेवं पृष्टवती नाथ ? कथमित: परं मयावर्तितव्यमिति । सातु स्वपितरमेव पृ च्छेति भत्रं समादिष्टा तथेति पितरमपृच्छत् । जूनकस्तु तामिद् मेबाऽहस्म मया तु त्वमन्यस्मै प्रदत्ता नास्ति त्वयि मामकीनं ले शतोऽपि स्वत्वं त्वद्भर्ता त्वां थथाऽऽदिशेत्तथा त्वयाऽनुष्टयं परमिदं निश्धयेनावधायैयथोभयकुले कलङ्गशङ्काऽपि न सम्भचेत्तथा खलुवर्ति तव्यमिति । सा तु स्वतातपादोपदेशं हृदये निधाय पतिं हृदये नाऽऽराधयन्ती पत्यौ कालधर्ममुपेयुषि सपदि सर्वतो विमुक्तसङ्गा सहगमनविधिना ज्वलनं प्रविवेश । एतां विषमां दशाम्पसम्प्राप्य निर्विण्णचेताः पूर्व विरक्तो ऽपीदानीमतिमात्रं विरक्तिमुपगतः प्र तिद्वादशीदिनं श्रीमद्वैकुण्ठनिलयश्रीलक्ष्मीरमणोद्देशेन द्विसहस्रान्यू नृमुद्राभिरुपक्लप्तां बॉपस्करयुतां विष्णुशय्यां गुणवब्राह्मणसात्कु अथ निष्पादितसकलकृत्यः पारित्राज्यावलम्बनेन ब्रह्मभूषुः श्री मणिकर्णिकातटसीत्रि निर्माय शिवालयं संस्थाप्य च शिवलिङ्ग त त्रैव निवसन् पुरस्कृस्य चिराभिलषितं पारिव्राज्यं ब्रह्मभावमास साद । एतस्य स्थितिकालस्त्वेतदीयशिवालयोत्कीर्णशिलालेखाद्भ धतेि विस्पष्टः तथाहि &अस्ति श्रीकुशलर्षिसम्भवकुलक्षीराब्धिलब्धोद्भव श्रीसिद्धिस्तमलश्चधकार विबुधो जातोऽसिधीरस्तत सन्तानेऽस्य वसन्दनामतनयो जीवन्दनामाऽभवत् ॥ १ ॥ दिवप्रान्ताऽऽश्रान्तकीर्तिर्गुणिनलिनवनीश्रीविधावेवकसवा टेरूरामाख्यपद्मालयममलमर्ति प्राप यस्मादूबभूव ॥ धर्मानन्दैककर्माऽढ्दुतगुणनिपुणः श्रीसदानन्दशर्मा ॥ २ ॥ सोऽयं चारुगिरीशमौलिताटिनीतीरे शके वैक्रमे रामेषुद्विपभूमिते १८५३ सितदले मासे तपस्यं श्रिते ॥ पञ्चम्यां स गुरौ वृषोदय इमं श्रीमत्समुद्यत्सद: भासंलसदैन्दुशेखरशुभप्रासादमासादयन् ॥ ३ $ अतिजीर्णतथा यथादृष्ट एवासौ शिलालेख:समुद्धृत इति नात्र विदुषां दोष