पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३ ) त्स्थलेषु तानालोचयद्भिरेतच्छक्यते ज्ञातुमिति न तद्विवेचनाय प्रयत्यते । तमिममर्थमतितरां बहुशाखप्रशाखं सूक्ष्मधियामपि दुरूहम भिध्याय सङ्केपतोऽद्वैतसिद्धिग्रन्थप्रमेयजातं पचैरतिसङ्किसैस्स ङ्कहन् खप्रणीतव्याख्यानेन तदेच विशदीचिकीर्घः प्रणिनायाद्वैतसि द्धिसिद्धान्तसारसङ्गहाभिध निबन्धं विपश्चितामपश्चिम: श्रीसदा सोऽयं कदा कतमं जनपदं जन्मनाऽऽलऽश्चकार किञ्चाकाय दिति जिज्ञासायां प्रामाणिकजनमुखाद्यथाऽवगतं तथैव पुरस्करो मीतिहासरसिकानां प्रमोदजननाय । अद्वैतसिद्धिसिद्धान्तसारसङ्कहकारोऽयं सुगृहीतनामधेय श्रीसदानन्दव्यासवरः पञ्चगौडान्तर्गतसारस्वतब्राह्मणकुललब्ध जनि: (पञ्जात्र ) पञ्चनन्दप्रदेशान्तर्गत ( जिला ) रावलपिण्डोन गरसन्निहितकुन्त्रीलाभिधश्रामवास्तव्यो बाल्य एवाधीत्य शास्त्राणि पौराणिकीं वृत्तिमाश्रितस्तद्देशीयेन गोरणेनामकग्रामलब्धजनुषा नानकसम्प्रदायानुसार्युदासीनसाधुना क्षत्रियजातीयेन बाबाराम दयालुञ्जीत्यभिधेयेन सार्द्धमवायं पौराणिकीः कथाः श्रावयन् श्री काशीमाययौ । साधुरपि तद्देशेऽत्यन्तं सुप्रसिद्धस्तत्रत्यजनताया: परमादरभू मिरासीत । यदीयशिष्यपारम्पर्यक्रमायातो मठः स्वग्राम इव श्री काश्यामपि सकरकन्दपालुीतिप्रथितस्थानऽनुवर्तमानोऽद्यावधि दृश्य ते । यत्र किल तच्छिष्यैस्तदीया पाषाण्मयी मूर्तिरस्थापयत । श्रीकाशीयाघ्रासाम्पपादयिषयाऽऽच समागतो बहुलं द्रविणमस्मै [ाप व्यासचरोऽयं काशोचासिश्रद्धालुजनानामनुरोधेन रामघट्टोपकण्ठं ( बालूजीकी फुरस ) नाम्नि कुसुमोद्यानमण्डिते श्रीभगवन्म

  • तदेवैतत्स्थानं यत्र किल व्यासवर जामावृधनपतिसूरिभि स्त: परं व्यासवरशि

व्यरामट्धालु व्यासेनाऽथ सन्ततं भगवङ्गक्तिसुधामहोदधिरिङ्गक्तरङ्गाप्यायितचेतसा पुरा।