पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगुरुःशरणम् । अद्वैतसिद्धिसिद्धान्तसारसङ्गह भूमिका । इह खलु पारमेश्वरमायाविलासविलसदुच्चावचकार्यप्रपञ्चे लोके सन्ति बहुधा परस्परं विभिन्नमतयो जीवाः । परममी चिरन्तन कर्मसन्तानसम्भ्रान्तचेतसो मा स्म भूवन् निःश्रेयसस्साधनापरि इज्ञानेन वञ्चिता इत्यमन्दकरुणामयविग्रहैरमितप्रभावैर्महर्षिभिर्यथा धिकारं वेदार्थोपदेशमुखेनान्वग्राहिषत । तदनु समयमहिन्ना नानाविधकुतर्कशङ्काकलुषितान्तरङ्गे: पु रुषापसदैराकुलीकृतासु सनातनवैदिकसम्प्रदायप्रक्रियासु नोखि लमेव विश्वं सांवर्तमहार्णवविघूर्णमानमिव तदा समालक्ष्य सञ्जा तानवधिककारुण्यविशेषो भगवान्महेश्वरस्तामेव वैदिकसम्प्रदा यपद्धतिं स्थिरीचिकीर्षभूतलेऽवतीर्य नास्रा भगवत्पाद् श्री १०८ मच्छङ्कराचार्य इति प्रथामुपगतः समुत्सार्य वैदिकपक्षविपक्ष संहातें विधाय चातिमानुषानि कर्माणि संस्थाप्य शश्वत्सम्प्रदाथ स्थैर्यविधये चतुर्दिक्षु मठान्नायनिर्माणपुरस्सरं स्वात्मानुरूपाँ छिध्यानचिन्त्यज्ञानशक्त: परमेश्वरस्य नि:श्वासस्थानीयानामाम्ना यगवीनामैदम्पर्यनिरूपणपरां भगवन्महर्षिकृष्णद्वैपायनप्रणीतशा रीरकब्रह्ममीमांसां प्रसन्नगम्भीरार्थपरिपूर्णेन भाष्याभिधेन स्वी यांनितरसाधारणेन वाङ्मयेन यथावद्विशदय्य जगति समातेने शब्दतस्तात्पर्यंतश्च परमसर्वस्वभूतमखिलश्रुतानां निर्विशेषाद्वैतसि द्धान्तरहस्यूजातम् । अथातीते बहुतिथे काले कतिपये दुर्वादिनो राजमार्गाऽभ्यणे त्रजन्तं मत्तमातङ्गमनु भषमाणा इव सारमेया यदीयवाग्वैभवं प्रच uडमार्तण्डमण्डलमिवोलूका अनाकलय्यैव महतीमारभटीमास्थाय घ्रह्मसूत्राणि व्याख्यातुकामाः खरसतः श्रुत्यक्षरानुप्राणितं स्वा भिमतार्थमनासादयन्त स्वोत्प्रेक्षितबहुविधदुस्तर्कजालमार्षसिद्धा न्तानुसारित्वोपपन्यासेन बहुलमातन्वानाः गगनकुसुमायमानां बो