पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० स्पव्याख्याद्वैनस्सिद्धिसिद्धान्तसारे । [४ परिच्छेदे किं पुनर्बीह्मणा इत्थं कैमुल्येन तथेष्यते ॥ ७० ॥ ददामि बुद्धियेोगं तमित्यत्राऽपि स्वयं हरिः । फलं भक्तः परं ज्ञानं प्राहाज्ञाननिवृत्तये ॥ ७१ ॥ तस्मात्स्वरूपानन्दस्य स्वप्रकाशात्मरुपिणः । प्राप्तिर्मुक्तिर्न तत्राऽस्ति तारतम्यं कथचन ॥ ७२ ॥ अद्वैतसिद्विसिद्धान्तसारोऽयं हरिपादयोः । सेवायै कृतआनन्दप्रदोऽस्तु सुविचारिणाम् ॥ ७३ ॥ । सदानन्दविदा कृष्णपादपमरसाशिषा । कृतोऽयं सुहृदां भूयात्सदानन्दपदप्रदः ॥ ७४ ॥ इति अद्वैतसिद्धिसिद्धान्तसारसङ्कहे चतुर्थपरिच्छेद: समाप्त: । साध्ये तदुक्तिरिति चेन्न साधनोत्तमत्वेन साध्योत्तमत्वस्यापरमु क्तिविषयत्वातू विज्ञानगत्याधिक्योक्तरपि साक्षात्कारप्रयोजकस गुणविषयशानपरत्वाश्चेति न कश्चिद्दोष इति ॥ ७० ॥ ७१ ॥ फलितमुपसंहरति-“ तस्मादिति ? ॥ ७२ ॥ ॥ साधनतारतम्येन साध्यतारतम्यभङ्गः ॥ स्वकृतं कर्म भगवत्पदारविन्दे समर्पयति--- * अद्वैति थत्कृपालवतोऽप्यशः सारं वेति विचारणातू । वेदान्ततज्क्षवाक्यानां तं मुकुन्दमहं भजे ॥ १ ॥ इति श्रीश्रीमन्मुकुन्दपदारविन्दमकरन्दरसाभिलाषिश्रीस दानन्दविद्वत्कृते अद्वैतसिद्धिसिद्धान्तसारे मुक्तिनि रूपणं नाम चतुर्थः परिच्छेद: । ॥ परिसमाप्तश्चायं ग्रन्थ: ॥ ॥ ॐ तत्सत् ॥