पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्याद्वैतसिद्धिसिद्धान्तसारसङ्ग्रहे चतुर्थः परिच्छेदः भारभ्यते । यमाराध्यपरं तत्त्वमविद्याबन्धतो जनः । अनायासेन मुक्तः स्यातं नमामि रमापतिं ॥ १ ॥ वाक्यजा चवरमा वृत्तिस्तया वृत्योपलक्षितः । यं चिदानन्दमद्वैतं खात्मन्येव विपश्चितः । विनिश्चित्य विमुक्ताः स्युस्तं मुकुन्दमहं भजे ॥ १ ॥ अविद्याध्वस्तिरानन्दरूपा मुक्तिः स्वयं स्तः। लभ्यते यत्कृपालेशात्तं हरिं सर्वदा श्रये ॥ २ ॥ प्रमेयमर्थतो वदन्मङ्गलमाचरति–“ थांमेत ? ॥ १ ॥:ननुः मुक्तिस्तावदविद्यानिवृत्तिर्न सम्भवति तथाहि सा किमात्मरूपा भिन्ना वा नाद्य: असाध्यत्वापतेः द्वितीयेऽपि किं सती मिथ्या वा आद्ये अद्वैतहानिः द्वितीयेऽविद्यातत्कार्यान्यतरत्वापतिरित्याशङ्काद्द