पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१० सव्याख्याद्वैतसिद्धिसिद्धान्तस्सारें । [२ परिच्छेदे एवं न कृतहान्याद्यापतिरस्ति मनागपि । जीवोऽस्तु प्रतिबिम्बो वाऽवच्छिन्नो वा तदेव वा ॥९९॥ बुद्धाद्युपाधिसम्बन्धादेव संसृतिभागयं । तत्वज्ञानेन तद्वाधे विशुद्धो नित्यमोक्षभाक् ॥ ३० ॥ नाणुर्न मध्यमो जीवो न विभुस्तार्किकैर्मतः । जीवो ब्रह्रैव वेदान्तसिद्धान्त इति निर्णयात ॥ १ ॥ अद्वैतसिद्धिपरिशीलनत मयाऽऽत्म तत्वे धियः परिचयाय परिश्रमो यः । स्म्यक् कृतो याद् भवेदथ वा ऽन्यथाऽस्सा श्रीकृष्णपाद्कमले ऽर्पित एव भूयात् ॥ २ ॥ । अद्वैतसिद्धिसिद्धान्तसारसङ्गहे द्वितीयः परिच्छेदः । नन्ववच्छिन्नस्य कर्तुभतुर्भदात्कृतहान्यादिदोषापतिः स्यादि त्यत आह-“ एव ' मिति । अवच्छेद्यात्मनोऽवच्छेदकबुद्धेश्चै क्यऽत्रच्छिन्नभेदस्य चचुकुमशक्यत्वमिति भावः ॥ ९९ ॥ सिद्धान्त रहस्यमाह--* ** जीव ' ' इति सार्द्धद्वाभ्यां ॥ ३०१ ॥ स्वकृतप रिश्रमं स्वेष्टदैवतकृष्णपदारविन्दे समर्पयति-- “ अद्वैतसेि इति श्रीमन्मुकुन्दपदारविन्दमकरन्दरसाभिलाषिश्रीसदान न्दविदा कृते अद्वैतसिद्धिसिद्धान्तसारसङ्कहे आत्म निरुपणं नाम द्वितीयपरिच्छेदः समाप्ति मगमत् ॥ २ ॥