पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ सव्याख्याद्वैतसिद्धिसिद्धान्तसारे । [ २ परिच्छेदे सिद्धा न भेद्वस्तुत्वमपि साऽपेक्षते स्वयं ॥ ९६ ॥ अभेदे भेदमारौंप्य धर्मधर्मिभ्रमावहा । माथा भ्रान्तिकरी दक्षाऽप्यसम्भावितदर्शने ॥ ९७ ।। निरपेक्षस्वरूपस्य सापेक्षत्वं न सम्भवेत् । प्रतिबन्धायोग: अविद्यथा स्वप्रकाशरूपत्रह्मकार्यप्रतिबन्धदर्शनात् कल्पितकान्तया विश्लेषकार्यप्रतिबन्धदर्शनाधेति तात्पर्यार्थ: ॥ ९७ ॥ ननु भेदस्य व्यावहारिकसत्वार्थमपि त्वया अन्यान्याश्रयादिकमु द्धरणीयं परस्परमपि सापेक्षेण व्यवहारस्याप्यभावातू न हेि व्या वहारिकमृदः स्वजन्यघटसापेक्षत्वमित्याशङ्काह-* भदइतेि अस्माकमविद्यासामथ्र्यात्सर्वानुपपत्तिविधूनोपपतिः न हि मा यायामसम्भावनीयं नाम तथाच परस्पराश्रितमपि इन्द्रजालवद्दर्श यिष्यति न वेश्वरसामथ्यात तादृशमपि सत्यं स्यादिति वाच्यं उ भयसिद्धमृषाभूतेन्द्रजालस्थले कारणादिव्यवस्थोलुङ्गिकायौद • आपादनं च भेदस्तत्प्रतीतिश्च यादि मायिको न स्यातू सर्वव्यवस्थो लुङ्गिन्नी न स्यातू सर्वव्यवस्थोलुङ्किनी चेयं तस्मान्मायिकीति विप यैयपर्यवसानातू भायिके व्यवस्थोलुङ्ग्नस्य दर्शनेन व्याप्तिसिद्धेः त स्मातू श्रुत्या अस्वव्याधातकयुक्तया च भेदस्य बाधादभेदस्याबाधाञ्ध पटे स्वाभेदाभेद्योव्यवहारिकत्वे समानेऽपि स्वाभेदं परित्यज्य भेद एव सर्वथा प्रद्वेषो नाकारणक इति तात्पर्यार्थः ॥ ९७ ॥ ननु निरपेक्षस्वरूपत्वे सापेक्षत्वानुपपत्तिरिति यदुक्तं तत्ता चदयुक्त अब्रिद्यानिवृत्तजधब्रहँौक्यस्य च तव मते मतद्वयेऽपि स्थिती व्यक्तिसापेक्षस्य जातिमात्रस्य प्रतीतौ सापेक्षस्य नीलतरत्वादेर थैप्रकाशात्मकज्ञानस्य ब्रह्मणि ब्रह्माभेदस्य अस्ति ब्रह्मत्यादौ काल