पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मणो ज्ञानानन्दाद्वितीयन्त्यिसाक्षित्वोपपति: । साक्षिणः सर्वजीवेषु साधारण्येऽपि सर्वदा । तत्तजीवादभेदेनाभिव्यक्तयैव बोधिता ॥ ४५ ॥ ज्ञानानन्दैकरूपं यदद्वितीयमनश्वरं । नित्यं साक्षि परं ब्रह्मत्येवं सिद्धान्तदिग्जयः ॥ ४६ ॥ वितो विवर्ताधिष्ठानतयोपादानता मता । अस्य द्वैतेन्द्रजालस्य यदुपादानकारणं । १४९. इत्याह-- ** साक्षिण " इति । साक्षिणः सर्वजीवसाधारण्येऽपि तत्तजीवचैतन्याभेदेनाभिव्यक्तस्य तत्तद्दुःखादिभासकतया ऽतिप्र सङ्गाभावादित्यर्थः ॥ ४५ ॥ फलितमुपसंहरति- * ज्ञानेत्या ॥ ब्रह्मणोझानानन्दद्वितीयन्नित्यसाक्षित्वोपपत्तिः । ननु निर्विशेषं चेङ्गरह्म कथं तदेव निमित्तमुपादानमित्यभिझ निमित्तोपादानकत्वं जगतो विकारवत्कारणस्यैवोपादानत्वाद्वरह्म शोऽविकारत्वातू अन्यथा * निर्विकारं हरः शुद्ध'इत्यादिश्रुतिाबि रोधादित्याशङ्कयाह-* चितइति ?' | परिणामितयोपादानत्वा भावेपि विवर्ताधिष्ठानतयोपादानत्वसम्भवाद्विवतधिष्ठानत्वं च विवर्तकारणाज्ञानविषयत्वमेवेत्यर्थः ॥ ४७ ॥ तत्र धार्तिकवचनमु