पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रह्मणो निराधकारतासिद्धि: । १४७ चैतन्यं न चिते नास्ति विग्रहस्यापि कल्पना ॥३८॥ ज्ञानानन्दैकरूपत्वप्रतिपादनतत्परा । श्रुतिर्न विग्रहं वक्ति तात्पर्येणाद्वितीयगा ॥ ३९ ॥ उपासनदिसंसिन्यै ब्रह्मणेो रूपकल्पना । वस्तुतस्तु निराकारं निर्गुणं निर्विशेषकं ।। ४० ।। अखण्डमायोपहितत्त्रस्यैव व्यावर्तकत्वादिति तात्पर्यार्थ: ॥ ३८ ॥ नन्वा'नन्दरूपममृतं. यद्विभाति ’ ‘आप्रणखात्सर्वे एव आनन्दः 'मोदो दक्षिण: पक्ष:यदात्मको भगवान् तदात्मिका व्यक्ति: किमा त्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मक’ इत्यादि श्रुनेः भदाभावेपि आहिकुण्डलन्यायेन विशेषबलाद्विग्रहत्वोपपत्तिरित्याशङ्काह

  • ज्ञानेति ? । आप्रणखादित्यादेश्च लीलाविग्रहावच्छेदेन

दु:खाद्यभोक्तृतयोपपत्तेः मोदो दक्षिण. इत्यादेरानन्दमयकोशप्रति पादकन्या ब्रह्मपरत्वाभावादिति भावः ॥३९॥. फलितमुपसंहरति-- तस्मादिति ? ॥ ४० ॥ ॥ ब्रह्मणो-निराकारतासिद्धि: ॥ ननु निर्विशेषं चेङ्गरह्म: ब्रोवैकं ज्ञानात्मकमानन्दात्मकम द्वितीयं नित्यं साक्षि चेति ते नोपपद्यतें जातिविशेषाद्य भावादित्याशङ्कयाह-* ज्ञानांमांते ?” । अर्थप्रकाशत्वमेञ्ज्ञा नत्वं मुक्तौ अर्थाभावे तत्सैस्सृष्टप्रकाशत्वस्य कदाचिदर्थसम्ब न्धेनाप्यनपायातू आनन्दत्वस्य निरुपाधिकेष्टत्वरूपत्वातू ज्ञाना नन्दयोरभेदेपि कल्पितजातिभेदनिबन्धनप्रवृतिकतया पदद्वयप्रयाग स्य व्यावृत्तिभेदेन साफल्यात् द्धितीयाभावोपलक्षितस्वरूपत्वमद्विती