पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निराकारं स्वयं ज्योतिस्तमसः परमर्कवत् । ज्ञानानन्दैकरूपत्वमृतेनान्याऽऽकृतिर्विभोः ॥ ३४ ।। उपास्यतत्त्वाौि वा सर्वात्मकतया विभोः । नियम्यगानुवादित्वात्तथोक्तेनान्यथेष्यते ॥ ३५ ॥ नन्वादित्यचर्णे तमसः परस्ता'धदा पश्यः पश्यते रुक्मवणै' ‘ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं'विश्वतश्चक्षुः’ ‘सहस्रशीषौ' इत्यादिश्रुनिभि: ‘पश्य मे पार्थ रूपाणि ’ ‘सर्वतः पाधिपाद तदि - त्यादिस्वनिभिः ब्रह्म सविग्रह स्रष्टत्वात् पालयितृत्वादुपदेष्टत्वा दित्थाद्यनुमानैश्च विग्रहसिद्धिरित्याशङ्का परि हरति -“निराका परत्वोक्तव्योपासनापरत्वानुएपति: उपास्यविग्रहोपलक्षितस्य तमसः परत्वोक्तः न तु रूपविशिष्टस्य नचैषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यत’ इत्यत्र वर्तमानत्वेनापरोक्षज्ञानविषयन्त्रोक्तरनारोप्यत्वं न हि योषितोऽग्रित्वं दृश्यत इत्युच्यते इति वाच्यै प्रतीकोपासने उ पास्यसाक्षात्कारनियमाभावेऽपि सगुणोपासने उपास्यलाक्षात्का रस्य ' स्यादद्धेति ? श्रुतिसिद्धेन नियतत्वेन तस्यैच दर्शनशब्देना . न्तर्यामितया च नियम्यजीवशरीरचक्षुःपाणिशिरःप्रभृत्यनुवा दित्वोपपत्तेः सर्वतःपाणिपादत्वादस्तु अस्सम्भवात त्वथा प्येवमेव वक्तव्यत्वातू अन्यथा देशविशेषावच्छेदेन परममुक्तिप्रतिपादनं ग म्यत्वप्रवेष्टन्वाद्युपपादनं च त्वदीयमसङ्गतं स्यात्तू अनुमानेऽप्येवमेव सिद्धसाधनं ‘विक(१)रणत्वान्नेति चेत्तदुक्तमिति सूत्रे अचिद्यापरि णामस्य करणस्थानीयस्याङ्गीकारादविरोधादिति द्वयोः समुदिता थैः ॥ ३४ ॥ ३५ ॥ ( १ ) त्र० सू० ९ । १ । ३१ ।