पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लक्षणया वेदान्तानां ब्रह्मप्रमाणत्वोपप त: । तेऽपि लक्षणया ब्रह्म बोधयन्ति न मुख्यया ॥ २७ ॥ असन्दिग्धाविपर्यस्तबोधकत्वेन मानतां । प्राप्नवन्यत्र वेदान्ता निर्विशेषेऽपि वस्ति अ(१)गृहीत्वैव सम्बन्धमभिधानाभिधेययोः । हित्वा निद्रां प्रबुध्यन्ते सुषुसेबधिताः परैः ॥ २९ ॥ जाग्रडन्न हि सम्बन्धं सुषुप्तो वेत्ति कश्चन । इति वाक्यस्य सम्बन्धं विना प्रामाण्यमीरितं ॥३०॥ ( १ १४३ कथं तत्रोपनिषन्मानं जातिगुणक्रियादिरूपनिमित्ताभावेन मुख्यवृ तेरयोगात अस्वीकाराञ्च आरोपितनिमित्तविषयप्रतीतेर्निर्विशेषे प्रामाण्यायोगातू गौण्याश्च मुख्यार्थगुणयुक्तन्तयैव लक्षणायाश्ध शा षयार्थसम्बन्धितावच्छेदकरूपचत्तयैव स्वार्थोपस्थापकतया निर्धि शेषे वृत्तिमात्रायोगातू पदविधया वाक्यविधया चोपनिषन्मानं न निर्विशेषे संसर्गागोचरत्वाञ्धेति चेदित्याराङ्कवाह -“तेऽपीति” । मुख्यगौण्यसम्भवेपि लक्षणाया: सम्भवातू तत्रोपनिषत्प्रमाण मित्यर्थः ॥ २७ ॥ ननु लक्षकपदे शक्ष्यार्थसम्बन्धित्वावच्छेदकरूपवत्तया पद मात्रेऽन्वायतावच्छेदकरूपवत्तया चोपस्थितिनियमस्तस्याऽद्धाऽभा वात्कथं लक्षणेत्याशङ्का संसर्गबोधकवाक्यस्थपदानामेव तथात्वान्न चव संसर्गागोचरत्वे प्रमाणइवाक्यत्वानुपपत्ति: असंदिग्धाविपर्यस्त बोधकतया निर्विकल्पकत्वेऽपि प्रामाण्यस्याकाङ्कादिमत्तया वाक्य त्वस्य चोपपत्तसैवमित्याह--*असंदिग्धेति' ॥२८॥ वृत्तिमन्त रेणाऽपि सुतोत्थापकवाक्यस्येव वेदान्तवाक्यस्य निर्विशेषे प्रामा थयस्य वार्तिककृद्भिरुपपादितत्वान्नानुपपत्तिरित्याह -“अगृहीत्वेति” लक्षणापक्षेऽपि तात्पर्यविशेषग्रहेणैवातिप्रसङ्गभङ्गो वाच्यः शक्य सम्बन्धस्यानेकत्र सम्भवादिति भावः ॥ २९ ॥ ३० ॥ तात्पर्यविशे , बा• १ । ४