पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृष्टान्ते साध्यवैकल्यादीनां निरासः । तत्राखण्ड़परत्वेऽतोऽप्युक्तरस्यचित्तत्वतः ॥ २३ ॥ प्रोत्तरे उभे युक्तया ते प्रतिपदिकार्थगे । चन्द्रव्यक्तिस्ततो लक्ष्या सामानाधिकरण्यतः ॥२४॥ दाष्टन्तिकेऽसेि किं ब्रह्मत्येवं वाक्ये प्रकल्पिते । सत्यंज्ञानमिति श्रौतमखण्डार्थपरं भवेत् ॥ २५ ॥ धा चन्द्रेऽन्वयोपूपतेरन्खयानुपपत्तिरूपलक्षणाबीजाभावादित्याशा ङ्काह -* दृष्टान्तं ?' इति । यष्टीः प्रवेशयत्यादौ ‘लोकेतरसमया पुरोडाशा भवन्तीत्यादौ वेदे च यथाश्रुतान्वयसम्भवेऽपि थश्रा ताः त्पर्यविषयीभूतान्वयानुपपत्त्या यष्टिधरपुरुषषु सवनीयहविर्मात्रे च यष्टिपुरोडाशशब्दयोर्लक्षणाऽऽश्रिता तथैवेह तात्पर्यविषयीभूतान्वया नुपपत्तिनिमित्तया लक्ष्णया अखण्डार्थपरत्वोपपत्तेः कश्चन्द्र इति चन्द्रस्वरुपे पृष्टे तन्मात्रस्यैवोत्तरस्योचितत्वादिति तात्पर्यार्थः ॥२३॥ प्रोत्तरे तावञ्चन्द्रप्रातिपदिकार्थमात्रविषये चन्द्रप्रातिपदिकार्थश्ध प्रकृष्टप्रधाशश्रयीभूतासाधारणी विशेष्यभूता व्यक्तिः न तु प्रकृष्ट प्रकाशाविशिष्टा प्रकृष्टप्रकाशश्चन्द्र इतेि सह प्रयोगानुपपत्तेः विशे यव्यक्तिभ्राखण्डत्यखण्डार्थतैवेत्यभिप्रेत्याह-- * प्रश्नोत्तर इतेि । तथा च दृष्टान्ते न साध्यवैकल्यमित्यर्थः ॥ २४ ॥

  • ब्रह्मविदाप्तोति परं '* एकधैवानु द्रष्टव्यमित्यादि वाक्यबला

त्सत्यत्वादित्रैशिष्ट्याविषयकस्यैव ब्रह्मविषयकवेदनस्थ मोक्षजन कत्वातू कश्चन्द्र. इति वर्तिक होत्येव वाक्यं कल्प्यते इत्याह

  • दाष्टन्तिक इति ॥ २५ ॥ ननु सत्यादिवाक्ये सत्सु

विशेषणेषु सस्तु(१)तिकविधिवाक्ये प्राशस्त्य इव विशेषणार्थेप्याका ( १ ) सखुतिकेति तुत्यर्थवादसहितेत्यर्थः । अस्तुतिके विधौ बलवदनिष्टासाधन स्वरूपप्राशस्त्यस्याक्षेपखभ्यत्वेऽपि सस्तुतिकै विधौ प्राशस्त्ये थाब्दी भाकाख्चेति. भावः ।