पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोक्तार्थोपसंहारः । तदेवं दृश्यमिथ्यात्वं सिड ब्रह्माद्वयं तथा । अखण्डार्थपरं वाक्यं तत्वावद्कमित्यतः ॥ ५९ ॥ अविद्यातत्कृतं बन्धमपबाध्य स्वथा दृशा । भजन्ते यं महान्तोऽपि तं भूमानं हरिं श्रये ॥३६०॥ इति सिद्धान्तसारे श्रीसदानंदवेिदा कृते । 5जगा गतः ॥ १ ॥ अद्वैतसिद्धिसिद्धान्तसारसङ्क्षे प्रथम: परिच्छेदः । १०५. तदेवं दृश्यस्य प्रपञ्चस्य मिथ्यात्वान्तदतिरिक्तब्रह्मरूपाखण्डा र्थनिष्ठवेदान्तवाक्यं परं तत्त्वावेदकै सखण्डार्थविषयक सर्वमत त्वावेदकमेवत्याह--* तदेव ' मिति ॥ ५९ ॥ प्रकरणान्ते भग वन्तमनुसन्धत्ते-* अविद्ये 'ति ॥ ३६० ॥ इति श्रीमन्मुकुन्दपद्रविन्दमकरन्द्रसाभिलाषिश्रीसदा नन्दविदा कृते अद्वैतसिद्धिसिद्धान्तसारसङ्कहे जग परिच्छेदः . ॥ १ ॥