पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मरूपाऽस्तु वाऽविद्यानिवृत्तिरथ वाऽस्तु सा । अनिर्वाच्येति नैवास्ति विभागान्यूनता ॥५४॥ मन्नाकृ ब्रह्मभिन्न मृषा सर्वमित्येवं वदतो विदः । विभागातात्विकत्वस्यापीष्टत्वमिति न क्षतिः ॥ ५५ ॥ स-त्वत्रैविध्यमप्यत्र व्यावहारेिकमििरतं । तात्विकत्वं न कस्याऽपि ब्रह्मभिन्नस्य वस्तुनः ॥५६॥ यद्धाऽविद्यानिवृत्तेः सत्वाभावेन सत्वविभागे न तदसङ्कहनिब न्धनो दोषः वस्तुतस्तु अविद्यानिवृत्तित्रैह्मस्वरूपा अनिर्वचनीया वेति न विभागन्यूनता न च विभागस्य तात्विकत्वे अपसिद्धान्तः अतात्विकत्वे विविधत्वं गतमेत्रेति वाच्यं । ब्रह्मातिरिक्तमतात्विक मिति वदतो विभागातात्विकत्वस्यष्टत्वादेत्यभिप्रेत्याह --* ब्रह्म स्पेति ? द्वाभ्यां । बाधबोध्यत्वं न तात्विकत्वे प्रयोजकं किं त्व ब्राध्यत्वं तञ्च न ब्रह्मातिरिक्तवृत्ति नेहनानेत्यादिना बाधादिति भावः ॥ ५४ । ननु तर्हि तात्विकत्रैविध्यहानि: स्यादित्याशङ्कय को हि त्रैवि ध्यस्य तात्विकत्वं ब्रीति किं तु व्यावहारिकत्वमेवेत्याह -* स त्वेति * । न च त्रिविधसत्वाङ्गीकारे ब्रहौत्र सदिति खमतवि रोधः तस्य परमाथै सङ्कौवेत्येतत्परत्वादिति न कश्चिद्विरोध इ त्यर्थः ॥ ५६ ॥ व्यावहारिकस्त्वप्रतिभासिकसत्वयोरवान्तर भेदमादायैव त्रैविध्यकथनमित्याह -“अबाध्यत्व ' मिति । . यथा प्रातिभासिके राजते ज्ञातैकसदेकं रजतत्वं लौकिकपरमार्थर