पृष्ठम्:अद्भुतसागरः.djvu/७२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१९
मिश्रकाद्भुतावर्त्तः ।

 भक्ष्ये भवन्त्यभक्ष्याणि तद्भयं सुमहद्भवेत् ।
 घृतक्षीरजलस्त्रावे घृतक्षीराम्भसः क्षयः ॥
 सुरास्रावे मिथोभेदो रुधिरादुष्णविन्दवः ।
 गोवृषाणां च रुधिरस्रुतेर्गोब्राह्मणक्षयः ॥
 फलेऽफलं यदा पश्येत् पुष्पे पुष्पसमावृतम् ।
 गर्भाः स्रवन्ति नारीणां युवराजवधोऽपि च ॥
 एणान् गजाश्च सर्पान् वा मण्डूका अर्थवाचकाः ।
 मण्डूकी ग्रसते यत्र तत्र राजा च हन्यते ॥
 उन्मत्तानां पशूनां च चेष्टितं विकृतं च यत् ।
 स्त्रियश्च यत् प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥
 पूर्वं वदति देवेषु पश्चाच्चरति मानुषे ।
 नाचोदिता वा गृह्णन्ति, सत्ये ह्येषा सरस्वती ॥
 उत्पाताः सर्व एवैते कदा चिद्राजमृत्यवे ।
 जया देशविनाशाय राहोरागमवाचकाः ॥
 कीलाम्बुधिपरीवेषग्रहाणामुदयाय च ।
 स्वचक्रपरचक्रेभ्यो भयं वा समुपस्थितम् ॥
 राष्ट्रे सेनापतौ यत्र पुरे वाऽथ पुरोधसि ।
 अमात्ये वाहने कोशे नृपतौ वा फलन्ति ते ॥
 एतान् समुत्थितान् ज्ञात्वा राजा सबलवाहनः ।
 प्रणिपत्य गुरुं भूयाद्भगवँस्त्वभयोऽस्तु मे ॥
 भयमुत्पातजं सर्वं ब्रूहि किं करवाणि ते ।
 इत्युक्त्वा श्रद्दधानेन राज्ञा वाञ्छितमिच्छता ।
 निमित्तांनि समालोच्य कृत्वा जपनमाहितः ।