पृष्ठम्:अद्भुतसागरः.djvu/६८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७९
पोतक्यद्भुतावर्त्तः ।
अथ पोतक्यद्भुतावर्त्तः ।

तत्र वसन्तराजः ।

ग्रामेण तुल्यः स्वकटेन नीलो योऽसौ पुमान् पाण्डुरगण्डयुग्मः ।
लघ्वी ततो धूमनिभा च नारी तत्पोतकी युग्ममुदाहरन्ति ॥
कण्डूयमाना चरणौ नराणां विदेशयानं कुरुते कुमारी ।
मुखस्य काष्ठादिषु घर्षणेन कष्टं कुमारी वितरत्यनन्तम् ॥
वामेन यान्ती विमला विशन्ती प्रस्थापयत्यन्त्यजसंनिवेशम् ।
केशास्थिवक्त्राऽऽभरणं नराणां काष्ठानना वस्त्रमुपादधाति ॥
अङ्गारवक्त्रा क्षयकृत् कुलस्य बन्धं भयं जल्पति रज्जुवक्त्रा।
स्नानेन धूल्यां विपदं विचेष्टोद्भ्रान्ती जलस्नानमनिष्टमाह ॥
पङ्के रुजं भस्मनि जीवनाशं शश्वत् परिभ्राजकतां विधत्ते ।
निश्चेष्टका या परतन्त्रभावमूर्ध्वानना प्रेतपुरीनिवासम् ॥
वृक्षावतीर्णा द्रविणप्रणाशं स्थानाविघातं कुरुते प्रसुप्ता ।
रोगाभिघातं तनुवर्धनने तिरोहितत्वेन भयं प्रसूता ॥
प्रसारणात् पक्षयुगस्य देव्याः कलिः कुटुम्बस्य परस्परं स्यात् ।
गुणाश्च दोषाश्च यदा विमिश्रा निरूप्यमाणे शकुने भवन्ति ॥
ग्राह्यास्तदा तेष्विह भूरयो ये तान् पोतकी संविदधाति पश्चात् ।

 अत्रानुक्तविशेषशान्तिषु पोतक्यद्भुतावर्त्तेषु मृगपक्षिविकारविहिता शान्तिः किमिच्छकदानादिका वा सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे पोतक्यद्भुतावर्त्तः ।