पृष्ठम्:अद्भुतसागरः.djvu/६८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७३
खञ्जनाद्भुतावर्त्तः ।

निरीक्षितः प्राग्दिवसे प्रभूतं दुःखोद्भवं संशति यावदब्दम् ॥

वटकणिकायाम् ।

 खञ्जनकः पूर्वाह्णे श्रीमति देशे शुचौ बृहत्कायः ।
 कृष्णगलश्चेति शुभः पापोऽतोऽन्योऽतिपीतश्च ॥

विष्णुधर्मोत्तरे ।

 प्रथमं शार्ङ्गके दृष्टे शुभे देशे शुभं वदेत् ।
 संवत्सरं मनुष्यस्य अशुभं वा शुभं वदेत् ॥

अथ शुभस्थानि। तत्र पराशरः ।
 तडागोदपाननदीतीरक्षीरपुष्पवृक्षाग्रतोरणनगगोपुरारामाट्टालकशयनासनवनपद्मोत्पलकुसुमामरभवनगोमयकरीषदूर्वासुस्थितंप्रहृष्टं भक्षयन्तं खञ्जनकमभिसमीक्ष्यान्नपानप्रियगोऽश्ववस्त्रप्रियाप्तिं च विन्द्यात् ।
वसन्तराजः ।

नद्यादितीरब्रजगोपुरीषगोपुच्छदूर्वानृपमन्दिरेषु ।
अट्टालजम्बालफलप्रवालक्षीग्द्रुमोपस्कृततोरणेषु ॥
एतेषु चाद्येऽहनि खञ्जरीटो दृष्टोऽतिहृष्टः सहसोपविष्टः ।
भोज्यान्नपातप्रियगोऽश्ववस्त्रलाभाय रोगोपशमाय विष्टः ॥
गजाश्वशालोपवनान्तरेषु प्रासादहर्म्याग्रसिताम्बरेषु ।
दध्यादिभाण्डेष्वथ लिप्तभूमौ सुवर्णराजान्तिकचामरेषु ॥
सच्छायहृद्याम्बरयुग्मपत्रफलावनम्रेषु शुभद्रुमेषु ।
येनोपविष्टः प्रथमेऽह्नि दृष्टस्तस्य श्रियं खञ्जनको ददाति ॥

वराहसंहितायां तु ।

 अथ मधुरसुरभिफलकुसुमहनेषु सलिलाशयेषु पुण्येषु ।
 करितुरगभुजगमूर्ध्नि प्रासादोद्यातहर्म्येषु ॥
 गोगोष्ठसत्समागमयज्ञोत्सवपार्थिवद्विजसमीपेषु
 हस्तितुरङ्गमशालाच्छत्रध्वजचामराद्येषु ॥