पृष्ठम्:अद्भुतसागरः.djvu/६४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३८
अद्भुतसागर

 युवराजवधश्चैव वामे कन्यावधाय च ॥
 यदा चाधरतो दंष्ट्रे भ्रष्टेते सममेव तु ।
 पार्थिवस्याभिषिक्ताया देव्यास्तत्र क्षयो भवेत् ॥
 यदा त्वधरजा दंष्ट्रा भ्रष्टतेऽश्वस्य दक्षिणा ।
 तदा बलक्षयं विद्याद्वामे कोषक्षयो भवेत् ॥
 उत्तराधरजे दंष्ट्रे भ्रष्टेते स्वस्वदक्षिणे ।
 ताभ्यां मन्त्रिक्षयं विद्याद्वामाभ्यां मन्त्रिदूषणम् ॥
 उत्तरा दक्षिणायाता वामा स्यादधरायता ।
 ताभ्यां जनपदः क्षीयेदितराभ्यां पुरक्षयः ॥
 दंष्ट्राभङ्गे फलं कृत्स्नमेतत् तु परिकीर्त्तितम् ।
 पतनेऽप्येवमेव स्याद्दोषः स्पष्टतरस्तु सः ॥
 सदसा चोत्तरा यस्य युगपद्भ्रष्टते यदा ।
 क्षुद्भयं तत्र जानीयात् पुरराष्ट्रस्य दारुणम् ॥
 अमाङ्गल्यस्तु सोऽश्वो वै न योग्यो राजवाहने ।
 विज्ञेयो राष्ट्रनाशश्च मध्यमो यदि भ्रष्टते ॥
 प्रत्यन्तकोपो विज्ञेयो भग्नयोश्च रिपुक्षयः ।
 अधरौ विघर्षतो दंष्ट्रे भग्ने मन्त्र्यग्रदूषणम् ॥
 मध्यमे बलकोषाणां परिभग्ने क्षयाय च ।
 एकैकपतने तेषां विन्यस्तपतनेऽपि वा ॥
 दन्तभङ्गेषु वाहानां दोषाः पादोपजीविनाम् ।
 विन्यस्तपतने वाऽपि दोषास्तु परिचारिणाम् ।
 इत्येषु दन्तभङ्गेषु लक्षणं परिकीर्त्तितम् ।
 योगाश्चेद्द्विपदंष्ट्रासु फलं संपूर्णमिष्यते ॥