पृष्ठम्:अद्भुतसागरः.djvu/६४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३७
अश्वाद्भुतावर्त्तः ।

 नो दानाच्चान्नपानस्य युक्तिदन्तस्तुरङ्गमः ।
 अधरेषु करारालेषु क्षुद्भयं स्वामिनो भवेत् ॥
 उत्तरेषु करालेषु भर्त्ता जीयेत शत्रुभिः ।
 वक्त्रजैः पूरितैर्वाजी विज्ञेयो वित्तनाशनः ॥
 एकारतुल्यदन्तोऽश्वो वित्तानन्दावहः स्मृतः ।
 विपरीतात् ततो धान्यं फलं ये शुभवक्त्रजाः ॥
 उष्ट्रे चैवं फलं ज्ञेयं शुभं वाऽत्र शुभेतरत् ।
 होतव्यं पत्तने नित्यमशुभं नाशुभं भवेत् ॥
 दंष्ट्रापतनभङ्गेषु लक्षणं शृणु वाजिषु ।
 राजपत्नीवधं वामे दक्षिणे मन्त्रिदूषणम् ॥
 पक्षयोस्तु विजानीयात् तीर्यग्भागे महद्भयम् ।
 दंष्ट्राणां तिर्यग्नृपध्वसं तेन समादिशेत् ॥
 दंष्ट्राश्चतस्त्रो भ्रष्टन्ते युगपद्यत्र वाजिनाम् ।
 सामात्यस्य सराष्ट्रस्य राज्ञस्तत्र क्षयो भवेत् ॥
 दक्षिणा ह्युत्तरा दंष्ट्रा द्वे चाप्यधरतः समम् ।
 पतन्ति येषां वै भर्त्ता पीड्यते तस्य सान्वयः ॥
 अधस्ताद्दक्षिणा दंष्ट्रा द्वे चाप्यधरतः समम् ।
 पतन्ति यस्य वाहस्य तस्य भर्त्तुर्वधो ध्रुवम् ॥
 वामाधस्ताद्यदा दंष्ट्रा ये चाप्युत्तरतः समम् ।
 राजा च युवराजश्च क्षिप्रं तस्य विनश्यति ॥
 अधरोत्तरदंष्ट्रे तु भ्रष्टेते युगपद्यदा ।
 एकस्यैव तदा राज्ञो वधः क्षिप्रं विधीयते ॥
 यदा तपरिजा दंष्ट्रा दक्षिणस्थैव भ्रष्टते ।