पृष्ठम्:अद्भुतसागरः.djvu/६२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१९
गजाद्भुतावर्त्तः ।

 समाहितं पूर्वतश्च यस्य दक्षिणचारिणः ।
 मद्याभो दक्षिणो दन्तः स्वे च भागे प्रतिष्ठितः ॥
 भ्रमन् दक्षिणपक्षेण शुक्लपक्षेण चेत् पतेत् ।
 अभावं ब्राह्मणानां च विद्यान्नाशं तथैव च ॥
 श्यामा पादै: शुभश्चैव श्यामास्या शुभमस्तका ।
 रक्ताक्षी सूक्ष्मकेशी च सुविभक्तमृदुस्तनी ॥
 वामपक्षेण निपतेद्विस्तीर्य दक्षिणाशिरः ।
 नृपस्यान्तःपुरस्त्रीणां विनाशमभिनिर्दिशेत् ॥

अत्र शान्तिर्विष्णुधर्मोत्तरे ।

 अतः परं प्रवक्ष्यामि कर्म नैमित्तिकं तव ।
 गजानां मरके प्राप्ते तथा व्याधौ च दारुणे ॥
 दन्तच्छेदाशुभोत्पत्तौ तथा राजद्विपे मृते ।
 दन्तभङ्गे तथा जाते वामपक्षमृते गजे ॥
 कृष्णपक्षे मृते नागे वह्निपृष्ठमृते तथा ।
 दारुणासु च वेलासु दक्षिणापरमूर्धनि ॥
 हस्तिन्यां वा मदे जाते प्रकृतेश्च विपर्यये ।
 पूर्वोत्तरे तु दिग्भागे नगरान्मुखभेऽशुभे ॥
 आसन्नतोयजस्निग्धद्रुमे वीतवनस्पतौ ।
 प्रागुदक्प्रवणेनात्र स्थण्डिलं परिकल्पयेत् ॥
 कमलं विन्यसेत् तत्र कर्णिकाद्योतकेसरम् ।
 शीर्षं च विन्यसेत् तत्र केसरेषु तु विन्यसेत् ॥
 ब्रह्माणं भास्करं पृथ्वीं तथा स्कन्दं च भार्गव ।
 दलेषु तत्र दिक्पालान् विन्यसेत् सह कुञ्जरैः ॥