पृष्ठम्:अद्भुतसागरः.djvu/६२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१८
अद्भुतसागरे ।

 तस्मिन् गजानां दुर्भिक्षं ब्रूयादुत्पातदर्शने ॥
 अवाक्शिराश्चोर्ध्वपादो जीमूताभो मतङ्गजः ।
 यदाऽग्नौ निपतेत् काले तदा राजा विनश्यति ॥
 हरितः श्यामवर्णो वा पादैरूर्ध्वैरवाक्शिरः ।
 वैश्वानरे यदि पतेद्भर्ता तस्य विपद्यते ॥
 अपसव्यमथागम्य करिणी म्रियते यदि ।
 अर्थसिद्धिं तदा विद्याद्योक्तुस्तेन सुदारुणम् ॥
 आलाने तु यदा स्थित्वा वामपक्षेण चेत् पतेत् ।
 अनर्थं तु विजानीयाद्राज्ञस्तत्र विनिर्दिशेत् ।
 म्रियते यदि मातङ्गः स्थित्वाऽऽलाने निकारितः ।
 यातुस्तु व्यसनं घोरं तेनोत्पातेन निर्दिशेत् ॥
 अथालानमविच्छिद्य यदि पश्चात् पतेद्गजः ।
 निर्दिशेत् तेन नागस्य व्यसनं परिकर्मणा ॥
 तथैवालानमाच्छिद्य शालायां म्रियते यदि ।
 मुखेन भूमिमालम्ब्य तदपि स्यादसिद्धये ॥
 अयनं गर्जितं चैव नागानां निर्दिशेत् तदा ।
 शिरो दक्षिणतः कृत्वा पूर्वपक्षात् पतेद्यदि ॥
 शालास्थो व्यसनं तत्र निर्दिशेन्मब्रिसैन्ययोः ।
 भूमौ निपत्य दन्ताभ्यां यत्र विद्ध्वा म्रियेत चेत् ॥
 महद्भयं तत्र भवेत् पार्थिवस्य गजस्य च ।
 अरालो मृदुकर्मा च महाशीर्षो महामदः ॥
 वेगेन गत्वा म्रियते वक्त्रं कृत्वा च सर्वतः ।
 अभावं शूद्रपक्षस्य तेनोत्पातेन निर्दिशेत् ॥