पृष्ठम्:अद्भुतसागरः.djvu/६२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१६
अद्भुतसागरे ।

 सुवृष्टिं तस्य देशस्य वर्षाणि त्रीणि निर्दिशेत् ॥
 यदा महादन्तकरः समैः श्वेतैर्नखैः पुनः ।
 वर्ष्मणा चारुसर्वाङ्गः श्वेतरोमा हरिर्गजः ॥
 रोगेण पीड्यधमानस्तु पूर्वादिं यद्दिशं व्रजेत् ।
 विजिगीषुर्दिशं तां तु प्रार्थमानोऽभिवर्धते ॥
 एवमेव हि विज्ञेयं ये स्युर्जनपदे गताः ।
 वर्णास्त्रयोऽत्र वर्धन्ते शूद्रपक्षो विनश्यति ॥
 कृष्णपक्षे प्रतिहते वामपक्षेण चेत् पतेत् ।
 कृष्णेऽत्र वर्धते वर्णत्रयाणां तु महद्भयम् ॥
 शुक्ले दक्षिणपक्षेण काले वामेन वारणः ।
 म्रियते तत्र वक्ष्यामि फलावाप्तिं शुभाशुभाम् ॥

विष्णुधर्मोत्तरे ।

 कृष्णपक्षे मृतो नागो वह्निपृष्ठगतस्तथा ।
 दारुणासु च वेलासु दक्षिणायनमूर्धनि ॥

नैमित्तिकं भवतीति सम्बन्धः । राजपुत्रस्तु ।

 वामेन चेत् पतेच्छुक्ले कृष्णे दक्षिणपक्षतः ।
 हस्ती यदा तदा ब्रूयात् पतनं वा फलं ध्रुवम् ॥
 कालो महाशरीरश्च निपतेद्यदि पावके
 शिरो दक्षिणतः कृत्वा वामेन बहुला गजाः ॥
 गात्रापरं करं बालमुपसंगृह्य भीतवत् ।
 एतैर्निमित्तैर्नागस्य विद्याद्राज्ञः पराभवम् ॥
 दन्तो नागस्य भ्रंशेत वामे निपततो भुवि ।
 तेनोत्पातेन नृपतेर्विद्याद्धोरं बलक्षयम् ॥