पृष्ठम्:अद्भुतसागरः.djvu/६१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०६
अद्भुतसागरे ।

 पापकाः पापदेशस्थास्ते विज्ञेया महाफलाः ।
 तिथिष्वेतेषु चैव स्युर्निन्दितेषु दिनेषु च ॥
 ये भवन्ति शुभा भङ्गास्ते वैस्वल्पफलाः स्मृताः ।
 दन्तेषु सुप्रशस्तेषु पापकाः पापदेशजाः ॥
 गजानां दन्तभङ्गाः स्युस्ते ह्यल्पफलदाः स्मृताः ।
 बले मुहूर्त्ते सावित्रे मैत्रे चाभिजिते तथा ॥
 विजये चाशुभा भङ्गास्तेऽपि हीनफलाः स्मृताः ।
 शेषेषु तु मुहूर्त्तेषु ये भङ्गाः पापदेशजाः ॥
 महाफलाश्च विज्ञेयास्ते पापाश्च न संशयः ।

अथ दन्तवृद्धिफलम् । तत्र राजपुत्रः ।

 मूलायामेषु यो दन्तोऽनाहाद्वर्धेत दन्तिनः ।
 यातुर्गजस्य राज्ञस्य तदा वृद्धिमथादिशेत् ॥
 मध्ये वर्धेतानाहेन महामात्रविवृद्धये ।
 वृद्धेऽग्रदन्ते सैन्यानां वृद्धिर्गजपदस्य च ॥
 सर्वथा वर्धते दन्तो यदि नागस्य मूलतः ।
 ससुतस्य सराष्ट्रस्य नृपस्यायुर्विवर्धयेत् ॥
 लक्ष्यते स्निग्धकालाभं विषाणं तु सुवृष्टये ।
 उन्नते दक्षिणे दन्ते राजा वर्धेत सर्वतः ॥
 उन्नते वामदन्ते तु यातुर्वृद्धिमथादिशेत् ।
 उन्नते दक्षिणे दन्ते भवेद्राज्ञोऽर्थवृद्धये ॥
 वामदन्ते फले प्रोक्तः सर्वत्र च विधीयते ।
 दन्तयोरुभयोरेव फलमुक्तं विशेषतः ॥

अथ दन्तकालिमादिकलम् । तत्र राजपुत्रः ।

 मूले चाग्रे तु दन्तस्तु परिम्लानो यदा भवेत् ।