पृष्ठम्:अद्भुतसागरः.djvu/६१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०३
गजाद्भुतावर्त्तः ।

 यदा मत्तेन मत्तस्य दन्तो भ्रंश्येत दन्तिनः ॥
 तदा विद्यादनावृष्टिं दुर्भिक्षं चैव शास्त्रवित् ।
 गजस्य पतितो दन्तो भग्नो वा सकरीरकः ॥
 दक्षिणे यदि वा वामे भवेन्नृपवधाय सः ।
 मत्तस्य यदि मत्तेन दन्तो भिद्येत दन्तिनः ॥
 महदग्निभयं तत्र पुरे राज्ये विनिर्दिशेत् ।
 यदा ग्राम्येण वन्यस्य विषाणं परिभ्रंश्यते ॥
 तदा पीडां विजानीयाद्धस्तिनां वनवासिनाम् ।
 भिनत्ति दन्तमारण्यो हस्तिनो नागरस्य चेत् ॥
 ग्राम्याणां हस्तिनां विद्याद्विनाशं समुपस्थितम् ।
 अथ चेत् क्रीडमानस्य विषाणं भ्रंश्यते जले ॥
 पतितं यदि दृश्येत दुर्वृत्तं तन्निर्दिशनम् ।
 विषाणं भज्यते मूले हस्तिनो यदि हस्तिना ॥
 अर्थहानिं ततो विद्यात् पार्थिस्य विचक्षणः ।
 यदाऽऽयतविषाणेन बहुधा विप्रशीर्यते ॥
 तदा राष्ट्रं समुदितं सहामात्यैर्विनश्यति ।
 मूले सरुधिरं भग्नं विषाणं जर्जरीकृतम् ॥
 यदा नागस्य नृपतेस्तदा राजा विनश्यति ।
 यस्य नागस्य दन्ताग्रे शौवीर्यमुपलभ्यते ॥
 वर्षस्याभ्यन्तरे चैव योद्धुर्भार्या विनश्यति ।
 तिक्तं वा यदि वा शुष्कं कटुकं कण्टकिद्रुमम् ॥
 हस्तिनो भिद्यतो विद्याद्दन्तभङ्गस्य शोभनम् ।