पृष्ठम्:अद्भुतसागरः.djvu/६०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०२
अद्भुतसागरे ।

 पापदेशे च यः पापः स पापतर उच्यते ।
 युग्मशुल्बप्रपतनं निन्दितं सततं भवेत् ॥
 विषाणात् पतिते शुल्बे श्रेष्ठे मध्येतरेऽपि वा ।
 यथासङ्ख्यं फलं विद्यादशुभं शुभमेव च ॥
 विषाणं दक्षिणं भग्नं पतितं वाऽपि हस्तिनः ।
 पदं स्याद्व्यथितं वाऽपि तत्फलं नृपतेर्भवेत् ॥
 विषाणमध्ये यत् प्रोक्तं फलं योक्तुर्विधीयते ।
 ततः कोषे सुतेऽमात्ये राष्ट्रे द्रव्ये पुरोधसि ॥
 वाहने चाथ सैन्ये च वैधे धातरि वा पुनः ।
 एषामन्यतरस्मिँश्च विद्यात् फलमुपस्थितम् ॥
 एवं छेदेषु पुष्पेषु विक्रियासु विनिर्दिशेत् ।
 शुल्बं बहिर्धरंन्यसेन्न म्लानं च समावहेत् ॥
 यदि कुं दारयेद्युद्धे विषाणं सकलं पतेत् ।
 बहिस्तदनयं कुर्यादधस्ताद्वित्तनाशनम् ॥
 अतिद्रुतं शुल्बमूलं विषाणं यदि भ्रंशते ।
 विद्यात् तेनाभिघातेन दुर्वृष्टिं शास्त्रकोविदः ॥
 यस्यापि भिद्यतः स्तम्भान्नवो दन्तश्च भ्रंशते ।
 भवेत् सरुधिरो भङ्गस्तस्य यात्रा विनश्यति ॥
 तेनार्थनाशं जानीयाद्यातुस्तस्मिन् विनिर्दिशेत् ।
 यस्य दन्तस्त्रिधा भग्नोऽन्त्ये मध्ये च तथोद्गमे ॥
 भर्त्ता तस्य द्विपेन्द्रस्य ससत्त्वो युधि हन्यते ।
 यदा भवति भद्रस्य विषाणं पापलक्षणम् ॥
 तदा प्रकोपं जानीयाद्विषयस्य बलस्य वा ।