पृष्ठम्:अद्भुतसागरः.djvu/५८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७३
सर्वशाकुनाद्भुतावर्त्तः ।

प्रत्येकमेवं सततं सुमेरोर्यद्दक्षिणाभ्यागमनेन सर्पन् ।
दिवारजन्योः प्रहराष्टकेन भुङ्क्ते दिशोऽष्टौ सविता क्रमेण ॥
दक्षिणायनदिने तु शाङ्करी पावकी ज्वलति चोत्तरायणे ।

इति च स्थूलतरमुक्तम् ।
 वस्तुतस्तु-औदयिकविषुवस्थानाद्दक्षिणोत्तरयोः सार्धद्वाविंशतितमक्रान्त्वंशभोगदिनादारभ्य चतुर्विंशत्यंशपरिमितं दक्षिणोत्तरपरमक्रान्तिद्वयपूरकं सार्धांशभोगदिनपर्यन्तं विपरीतायने नान्ये । पुनः सार्धक्रान्त्यंशप्रतिलोमभोगदिनपर्यन्तं क्रमेणाग्नेयीशान्यौ ज्वलतः । यत्नः षष्ट्यधिकांशशतत्रयपरिमितस्य भचक्रास्याष्टमो भागः पञ्चचत्वारिंशदंशा दिक्परिमाणमिति । एवं पञ्चविधो दैघदीप्तः । स्वदक्षिणगतिचेष्टितैर्गति चेष्टदीप्तौ । शुष्कवृक्षादिगतः स्थानदीप्तः । इङ्गिताकारैरवगम्य क्रूरान्तःकरण आश्रयदीप्त: । दुःश्रुतिरुतः स्वरदीप्तः । इति पञ्चविधः क्रियादीप्तोऽपि । उक्तविपरीतोऽपि दशविधः शान्तो भवति ।
वसन्तराजस्तु ।

आभस्मिता याः ककुभः समस्ताः धिष्ण्यादिदोषै रहितश्च कालः ।
अवामचेष्टागतिरप्यवामाभावः प्रसन्नो मधुरो विरावः ॥
स्थानं मनोहारि तदेव दैवं सप्तप्रकारं कथयन्ति शान्तम् ।
सप्तप्रकारं पुनरेतदेव वहन्ति दीप्तं विपरीतभावात् ॥
एषां च मध्यात् ककुभादिकानां जातेषु शान्तेष्वधिकाधिकेषु ।
शुभं नराणामधिकाधिकं स्यात् तद्वत् प्रदीप्तेष्वशुभं प्रदीप्तम् ॥

पराशरः ।

 दग्धवक्रान्तराच्छिन्नशुष्ककण्टकिवृक्षगाः ।
 अश्मनिम्बकपालाशसिकताकेशभस्मसु ॥
 श्मशानाङ्गारवल्मीकविषमोखरसानुषु ।
 जीर्णशीर्णाशुचिभ्रष्टदेशस्था दीसंज्ञिताः ॥
 मनोज्ञस्निग्धहरितक्षीरिपुष्पतरुस्थिताः ।
 समप्रशस्तभूमिष्ठाः शान्ताः स्युर्मृगपक्षिणः ॥