पृष्ठम्:अद्भुतसागरः.djvu/५५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५१
कायरिष्टाद्भुतावर्त्तः ।

पराशरविष्णुधर्मोत्तरयोः ।

 अतिदीर्घोऽतिह्रस्वो वा भृशमुष्णोऽतिशीतलः ।
 उच्छ्वासः प्राणसंत्यागे गतासूनां प्रजायते ॥

चरकस्तु ।

 दीर्घमुच्छ्वस्य यो ह्रस्वं नरो निःश्वस्य ताम्यति ।
 उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत् ॥

चरकस्तु ।

 संस्थानेन प्रमाणेन वर्णेन प्रभयाऽपि वा ।
 छाया विवर्त्तते यस्य स्वप्नेऽपि प्रेत एव सः ॥
 संस्थानमाकृतिर्ज्ञेया सुषमा विषमा च या ।
 मध्यमल्पं महच्चोक्तं प्रमाणं त्रिविधं नृणाम् ॥
 प्रतिप्रमाणसंस्थानां जलादर्शातपादिषु ।
 छाया या सा प्रतिछाया छाया वर्णप्रभाश्रया ॥
 श्वादीनां पञ्चपञ्चानां छाया विविधलक्षणा ।
 नाभसी निर्मला नीला सस्नेहा निर्मलेव च ॥
 रूक्षा श्यावाऽरुणा या च वायवी सा हतप्रभा ।
 विशुद्धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया ॥
 शुद्धवैडूर्यविमला सुस्निग्धा चाऽम्भसी मता ।
 स्थिरा स्निग्धा घना श्लक्ष्णा श्यामा श्वेता च पार्थिवी ॥
 वायवी गर्हिता तासां चतस्रः स्युः शुभोदयाः ।
 वायवी तु विनाशाय क्लेशाय महतेऽपि वा ॥
 स्यात् तेजसी प्रभा सर्वा सा तु सप्तविधा स्मृता ।
 रक्ता पीता सिता श्यामा हरिता पाण्डुराऽसिता ॥
 तासां याः स्यर्विकाशिन्यः स्निग्धाश्च विमलाश्च याः ।