पृष्ठम्:अद्भुतसागरः.djvu/५५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५०
अद्भुतसागरे ।

आदिपुराणे ।

अर्धं शीतं त्वथ देहार्धमुष्णं सर्वं त्वकस्मादथ वा प्रतप्तम् ।
कुर्वन् दिनैः सप्तभिः संप्रयाति स्वाधीनेष्टां तां प्रियां कामुकेन ॥

कालावल्यां च ।

 उष्णं यस्य भवेदर्धं शरीरं चार्धशीतलम् ।
 तस्य सप्तमरात्रौ तु मृत्युरित्यागमोदितः ॥
 यस्य चाकस्मिकी ज्वाला ज्वलन्ती जायते तनौ ।
 स याति सप्तदिवसे मृत्योर्वदनकोटरे ॥

चरकस्तु ।

 भृशं दाहाभिभूतस्य क्रोशतो भृशशीतलम् ।
 यस्याङ्गमुपलभ्येत यथा प्रेतस्तथैव सः ॥

तथा ।

 एको वा यदि वाऽनेको यस्य वैकारिकः स्वरः ।
 सहसोत्पद्यते जन्तोहीर्यमानस्य नास्ति सः ॥

पराशरस्तु ।

 स्वरः प्रकृत्या विकृतो विस्वरोऽतिस्वरः कृशः ।
 अजैडकानुकारी वा पक्षिणो वाऽप्यसुक्षये ।

चरकः ।

 अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः ।
 श्रोतारं चापशब्दस्य दूरतः परिवर्जयेत् ॥
 यस्यान्यदपि किंचित् स्याद्वैकृतं स्वरवर्णयोः ।
 बलमांसविहीनस्य तत् सर्वं मरणोदयम् ॥

तथा ।

 वर्णस्वराग्निबलं वागिन्द्रियमनोबलम् ।
 हीयेतायुःक्षये नित्या निद्रा भवति मानवे ॥