पृष्ठम्:अद्भुतसागरः.djvu/५३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२६
अद्भुतसागरे ।

चरकः ।

 घनीभूतमिवाकाशमाकाशमिव मेदिनीम् ।
 विगीतमुभयं त्वेतत् पश्यन्मरणमृच्छति ॥

घनीभूतमिति कठिनतां यातम् । अथ वा घनीभूतं पृथिवीभूतम् । विगीतं विपरीतम् ।विष्णुधर्मोत्तरज्योतिःपराशरयोस्तु ।

 पृथिवीमिव चाकाशमाकाशमिव मेदिनीम् ।
 आकशमिव चात्मानं पूर्णमिन्दुं तथाऽतिथौ ॥
 तोयवन्मेदिनीं तोयं मेदिनीमिव पश्यति ।
 अतीन्द्रियं निरीक्षेत न चेत् तं करसंस्थितम् ॥
 शुक्लकृष्णविपर्यासं सूक्ष्मासूक्ष्मविपर्ययम् ।
 विपर्यासं सदसतामीक्षते जीवितक्षये ॥

सुश्रुतः ।

 धूमनीहारवासोभिरावृतामिव मेदिनीम् ।
 प्रदीप्तमिव लोकं च यो वै प्लुतमिवाम्भसा ।
 भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति ।
 यश्चानिलं मूर्त्तिमन्तमन्तरिक्षेऽभिपश्यति ॥
 स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ।

चरकस्तु ।

 यस्य दर्शनमायाति मारुतोऽम्बरगोचरः ।
 अग्निर्नायाति वा दीप्तस्तस्यायुःक्षयमादिशेत् ॥
 स वै जले सुविमले जलजाले विशेन्नरः ।
 स्थिते गच्छति वा दृष्ट्वा जीवितात् परिमुच्यते ॥

सिथते इति स्थिर इत्यर्थः ।
स एव ।

 अग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम् ।