पृष्ठम्:अद्भुतसागरः.djvu/५३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२४
अद्भुतसागरे ।

मार्कण्डेयपुराणे तु ।

 शक्रायुधं वाऽर्धरात्रे दिवा वा ग्रहणं तथा ।
 दृष्ट्वा मन्येत संक्षीणमात्मजीवितमात्मवित् ॥

देवलः ।

 रात्रौ चेन्द्रायुधं पश्येद्विवा नक्षत्रमण्डलम् ।
 परनेत्रेषु चात्मानं न पश्येत् स न जीवति ॥

लिङ्गपुराणब्रह्माण्डपुराणयोरप्येवम् ।
कालावल्याम् ।

 दिवोल्कापतनं पश्येन्नक्तं चेन्द्रधनुस्तथा ।
 गम्यते तेन मासेन मृत्योर्वदनकोटरम् ॥

आदित्यपुराणे तु ।

उल्का दिवा चेन्द्रधनुर्निशायां विद्युल्लता व्योम्नि विना पयोदैः ।
मासि प्रपूर्णे स च संप्रयाति तां खण्डितां खां प्रकृतिं प्रयाति ॥

चरकः ।

 मरीचीनसतो मेघान्मेघान् वाऽप्यसतोऽम्बरे ।
 विद्युतो वा विना मेघान् यः पश्यति स नश्यति ॥

मयूरचित्रे तु ।

 विना वातं विना मेघं तोयपाते जनक्षयः ।
 मासत्रयस्य मध्ये च प्रभुर्दृष्ट्वा विनश्यति ॥
 हव्यं सहस्रं तत्रैकः समिधो वेतसस्य च ।
 कयानश्चित्रमन्त्रेण देया गौर्द्विजभोजनम् ॥

सुश्रुतः ।

 विमानयानप्रासादैर्यश्च संकुलमम्वरम् ।
 स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ॥

अतिपश्यतीति सम्बन्धः । मयूरचित्रे तु ।

 छत्रध्वजविमानानि दृश्यन्ते गगने यदि ।