पृष्ठम्:अद्भुतसागरः.djvu/४७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
वातजोपस्काराद्यद्भुतावर्त्तः ।

औशनसे तु ।

 सङ्खवैणववीणाश्च भेरीमुरजगोमुखाः ।
 वाद्यमानाः प्रदृश्यन्ते देशे यत्राप्यघट्टिताः ॥
 संभृत्यैव ततो भावमन्यं जनपदं व्रजेत् ।
 मृगवाद्यैः स देशो हि वायुश्चात्रोपजायते ॥

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 "अनाहता दुन्दुभयः प्रणदन्ति विशां पते"[१]

पराशरस्तु ।

 अनाहतानां वाद्यानां श्रवणमाहतानामश्रवणं महते भयाय ।

भयायेति शस्त्रभयाय ।
तथा च मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 वात्यमाना न वाद्यन्ते वाद्यन्ते चाप्यनाहताः ।
 आकाशे तूर्यनादाश्च गीतगन्धर्वनिःस्वनाः ॥
 .........घोरं शस्त्रभयं भवेत् इति सम्बध्यते ।

बार्हस्पत्ये तु ।

 भेर्यो मृदङ्गाः पटहा वाद्यन्ते चाप्यनाहताः ।
 आहताश्च न वाद्यन्ते अबलानि बलानि च ॥
 परचक्रभयं तत्र राज्ञो वा व्यसनं भवेत् ।

व्यसनं मरणम् ।
वराहसंहितायाम् ।

 अनभिहततूर्यनादः शब्दो वा ताडितेषु यदि न स्यात् ।
 व्युत्पत्तौ वा तेषां परागमो नृपति मरणं वा ॥

व्युत्पत्तिर्विकृता उत्पत्तिः । सा चान्यजातीयशब्दोत्पत्तिर्दुःश्रुतिशब्दोत्पत्तिर्वा । अल्पमहत्प्रबलयोर्महदल्पशब्दोत्पत्तिर्वा ।
औशनसे तु ।

 शङ्खवैणवतूर्याणां दुन्दुभीनां च निःस्वनाः ।


  1. २ अ,२७ श्लो. ।