पृष्ठम्:अद्भुतसागरः.djvu/४६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५५
वृक्षाद्यद्भुतावर्त्तः ।

 तिला वाऽप्यर्धतैलाः स्युरतिला वा भयाय च ॥
 अन्यं वा धारयेत् पुष्पं फलं वा विकृतं द्रुमः ।
 धान्यानां वैकृते क्षेत्रं समं शस्येन दापयेत् ॥
 सौम्यं चरुं पुष्पफलं विकृतं पशुमेव तु ।
 क्षेत्रमध्येऽथ होमं तु निर्वपेच्छस्यवैकृते ।
 भौमेनैवानुवाकेन निर्वपेच्छस्यवैकृतम् ।
 सदक्षिणैर्द्विजैर्भुक्तैः कर्त्तारं वाऽर्चयेत् ततः ॥

मयूरचित्रे ।

 धान्यात् सर्षपा जायन्ते गृहे क्षेत्रेऽथ चत्वरे ।
 दुर्भिक्षं तत्र देशे स्याद्राजोपद्रव एव वा ॥
 म्रियते च प्रभुस्तस्य वर्षस्याभ्यन्तरेण तु ।
 सहस्रं समिधां तत्र हव्यमष्टोत्तरं स्मृतम् ॥
 औदुम्बर्या इमा रुद्रा मन्त्रैर्गोदानभोजनैः ।

तत्रैव ।

 उत्पतन्ति च धान्यानि गृहे चत्वर एव वा ।
 म्रियते च सुतस्तस्य सप्तमासाद्विदूरतः ॥
 तत्र दूर्वायुतं हव्यं मन्त्रोऽस्मिन् जातवेदसः ।
 दक्षिणा गौर्ब्राह्मणानां भोजनं शुभकारकम् ॥

तत्रैव ।

 अनग्नौ व्रीहद्यो यत्र स्फुटन्त्यन्येऽनुगा इव ।
 मासाभ्यन्तरमात्रेण तत्र स्यान्नृपतेर्वधः ॥
 आग्नेयी शान्तिरत्र स्यादनग्निज्वलनोदिता ।

तत्रैव ।

 अङ्कुरान्न विना तोयं धान्यान्यग्निं विनैव तु ।
 लाजाः स्युस्तत्र गोधान्यपुरोन्मादः प्रवर्त्तते ॥