पृष्ठम्:अद्भुतसागरः.djvu/४६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५३
वृक्षाद्यद्भुतावर्त्तः ।

 भयं भल्लातके क्षेममाम्रे वातं करञ्जकैः ।
 मातुलिङ्गैरनावृष्टिं माधवीभिः सुरासवम् ॥
 कोविदारैरग्निभयं पीलुभिश्चाप्यरोगताम् ।
 मुक्तारजतशङ्कानां सम्पत् तिलकसम्पदा ॥
 श्यामालता बन्धकीनामामयं कुटजैर्विदुः ।
 मूलकान् शिशपापुष्पैर्जम्बूभिश्च तिलान् वपेत् ॥
 शणौर्णिकं कर्णिकारैर्हयान् भव्यैर्विनिर्दिशेत् ।
 अच्छिद्रपत्राः सुस्निग्धाः फलपुष्पसमन्विताः ॥
 निर्दिशन्ति शुभं वृक्षा विपरीता विगर्हिताः ।
 षण्यविद्यासमुद्देशश्चोक्तः पुष्पादिलक्षणैः ॥

वृहद्यात्रायां वराहः ।

 कुसुमात् कुसुमोत्पत्तौ परचक्रागमं वदेत् ।

औशनसे तु ।

 पुष्पे पुष्पं भवेद्यत्र फले वा स्यात् तथा फलम् ।
 पर्णे पर्णं विजानीयात् तत्र जानपदे भयम् ॥

हरिवंशे तु हिरण्यकशिपुवधनिमित्तम् ।

 "फले फलान्यजायन्त पुष्पे पुष्पं तथैव च"[१]

आग्नेयपुराणेऽष्वेवम् ।
पराशरः ।

 शस्यनिचयेष्वेकस्माद्वृद्धिक्षयौ तिलेष्वतैलं भयाय ।

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 "सर्वशस्यपरिच्छिन्ना पृथिवी फलशालिनी ।
 पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः"[२]


  1. ४६ अ. २६-१८ श्लो. ।
  2. ३ अ, १९ श्लो, । तत्र 'पृथिवी शस्यमालिनी' इति ।